________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२८ अर्थसंग्रहः । श्य नोपमाननार्थान्तरस्तुतेः क्रियमाणत्वात् । नच श्ये नोपमानन स एव स्तोतु शकाते, उपमानोपमेयभावस्य भिवनिष्ठत्वात् । यदातु श्ये नसंज्ञको यागो विधीयते तदार्थवादेन शेनोपमानेन तस्य स्तुतिः कत्तुं शक्यत इति शानशब्दः कम्मनामधेयं तद्दापदेशादिति ।
उत्पत्तिशिष्टगुणवलौयस्त्वमपि पञ्चमं नामधेयनिमित्तमिति केचित् । यथा बैखदेवेन यजेतेतबादौ। अत्रोत्
सम्बध्य । आदत्ते घातयति। धन: पक्षिविशेषरूपोगुणः । तदर्थवादेन थनगुणस्तुतेरशकात्वे हेतुमाह शीनोपमानेनेति । अर्थान्तरति। श्यनेतरपदार्थेसार्थः । तदेवोपपादयति नचेति। शेनोपमानेन पनसादृश्यप्रतिपादनेन । स एव शेनगुणएव । भिन्ननिष्ठत्वादिति। तथाच उपमा सादृश्य सच्च तभिन्नत्वे सति तद्गतधर्मवत्त्वम् । एवञ्च यदि गुणविधित्वाङ्गीकारण श्येनपक्षिणी गुणविशेषत्वकल्पनया तसैधवेयं स्तुतिरितिमन्यते तदा येनीपमीयते यो वा तेनीपमीयते तयोः परस्परम् भेदवत्त्वावश्यकत्वान्न खेनैवीपमानेन वर्मवीपमेयं स्यादितिभावः। तथाचोक्तं तन्त्रवार्त्तिकवद्भिः।
विधेयं स्तूयते वस्तु भिन्नयोपमया सदा ।
नहि तेनैव तसैव स्तुतिस्तद्ददितौष्यते । श्यनशब्दसा यागनामत्वे तु शेनीपमानेन स्तुतिः सुघटैबेताह यदाविति । तथाच यागसा शनसंज्ञकत्वाङ्गीकारे पक्षियनयागनियोईयोरव झटितिघातकत्वेन समानमामकत्वेन च उपमानोपमेयभावः सङ्गच्छतेतराम् । अतएव झटितिघातकेन व्याघ्रादिना नोपमिसमितिभावः । उपसंहरति इति शनशब्द इति। __ केषाञ्चिदभिमतं पञ्चमं नामधेयनिमित्तमाह उत्पत्तिशिष्टेति। उत्पत्तिविधिविहितगुणविशेषस्य बलवत्त्वमितार्थः। तदुपदर्शयति यथेति । अवार्य विस्तरः । चातुर्मासायागसा चत्वारि पाणि वैश्वदेवी वरुणप्राधास: शाकमेधः सुनाशौरीय
For Private And Personal