SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रह। १५१ निषेधादिकल्पग्रसतावपि न पर्यु दासाश्रयणम् । असम्भवात, तथाहि यद्यत्र षोडशिपदार्थेन नजान्वय स्तदातिरात्र घोड़शिव्यतिरिक्त रहातीति वाक्यार्थवोधः स्यात् सच न सम्भवति। अतिरात्र षोड़शिनं राहातौति प्रत्यक्षश्रुतिविरोधात्। यदि चातिरात्रपदार्थेनान्वयस्तदातिरात्रव्यतिरितो घोड़शिनं गृहातीति वाक्यार्थवोधः स्यात् । सोपि न सम्भवति। तहिधिविरोधात् अतोऽत्रानन्यगत्या घटितवाक्यस्य पर्युदासपरतायाएव विकल्पपरिहारकत्वादितिभावः। ननु यथा यजतिषु येयजामई करीतौति शास्तप्राप्त येयजामहकरणनिषेध पर्युदासाश्रयणं, तथातिरावे षोडशिनं ग्रङ्गातीतिशास्त्रप्राप्तषीडशिग्रहणनिषेधैपि पर्युदासाश्रयणं कुतीनेतात भाइ असम्भवादिति। नानुयालेष्वितिवत् पर्युदामाश्रयधमन कथमपि न सम्भवनौतिभावः। असम्भवं व्यञ्जयति तथाहौति। पर्युदासाश्रयणे षोडशिना अतिरात्रेण वा नजान्वयोऽभ्युपेयः। तत्रोभयथाप्यन्वयवाधकं प्रदर्शयिष्यन् प्रथमं घोड़शिना नअान्वये वाधकमाह यदौति। प्रताचयुतौति । षोडशिव्यतिरिक्तम् गृह्णातीतास्य षोड़शिनं विहायान्यत् ग्रहीयादितार्थकत्वावश्यकतया प्रताक्षश्रुतवा तद्ग्रहणविधानेन विरीधादितार्थः। नच षोड़शिव्यतिरिक्त गृह्णातीतास्य षोड़शिनं विहायान्यद्गृहौयादिवार्थकत्वे मानाभावात् षोड़शौतरपावग्रहणार्थकत्वमेव युक्त', तथासति, षोड़श्यन्तीवे विधेरौदासीन्यात् तद्ग्रहणविधानेन न विरोधसम्भव इति वाच्यम् । तथार्थत्वे षोड़शीतरपात्रग्रहणस्य तत्तविधिभिरीव प्राप्ततया वाक्यस्यानुवाइतापत्तेः । तत्सार्थक्याय तहाक्यस्य षोड़शिवर्जनार्थकत्वस्यावश्यवक्तव्यत्वात् । इदानीमतिरावण नजान्वयवाधकमाह यदिचेति। अन्वयी नअान्वयः । तत्रापि सएव विरोध इतबाह सोपि नेति । तविधिविरीधादिति । पतिराव For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy