________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०
अर्थसंग्रहः । कुत्रचित् विकल्पप्रसतावण्यनन्यगत्या प्रतिषेधाश्रयणम् । यथा नातिरात्रे षोड़शिनं राहातोत्यादी। अत्र हि अतिरात्र षोडशिनं राहातौति शास्त्रप्राप्तषोड़शिग्रहणस्य सडीच्यत इति। यद्यपि अग्नीषोमौर्येन्द्राग्नयोरप्यग्निदेवताकत्वाविशेषस्तथापि तब इयोईयोरेकदेवतात्वेन अग्नित्वेनानुपस्थितेस्तदीयपुरीडाशस्थाग्ने यत्वेन ग्रहणं नस्यात् ।
पर्युदासगतभेदं दर्शयति। पर्युदासस्विति । सामान्यप्राप्तुप्रपजीविपर्युदासस्वित्यर्थः । तदन्यमावेति । नञ्पदघटितवाक्यघटकपदविशेषवीध्य पदार्थविशेअंतरनिखिलपदार्थनिष्ठताकल्पनाफलक इत्यर्थः। इति हेतीः। तत उपसंहारात् । भेददति । उपसंहारस्थले सङ्गीचकवाक्य नञ्पदाघटितम् । पर्युदासस्थलेतु सहोषकवाक्य नञ्पदघटितम् । तथा तब सोचकवाक्यघटकपदविशेषवीध्यपदार्यनिष्ठतया सकीची, भवतु तथाविधपदार्थेतरनिष्ठतया सङ्कोचः। तथा तब यत्किञ्चिद्दिषयनिष्ठतया सङ्कोची, अवतु यत्किञ्चिदितरनिखिलविषयतया सङ्कीच इत्येवं भेद इत्यर्थः। ननु विफलोऽयं विचारः, सामान्यप्राप्तापजीविपर्युदासस्थले उपसंहारत्वाङ्गीकारपि पतिविरहादितिचेन्न । तथात्वे उपसंहारवाक्यत्वप[दासवाक्यत्वयोः सायोपत्तेः। तथाहि उपसंहारवाक्यत्वं, पर्युदासवाक्यत्वाभाववति भाग्ने यं चतुद्धा करीतीत्यादिवाक्ये विद्यमानम् । पर्युदासवाक्यत्वञ्च उपसंहारपाकात्वाभाववति- नेनेतीद्यन्तमित्यादिवाका दृश्यते । एवञ्च यदि सामान्यशास्त्रप्राप्तापजीविनि नानुयाजेष्वित्यादिवाका उपसंहारवाकावं पर्युदासवाकात्वञ्चाङ्गीकृत स्खासदा परस्परात्यन्ताभावसमानाधिकरणयोधर्मयोः सामानाधिकरण्य प्रसज्येतेति । पतसन्निराकरणार्थोऽयं विचारइति वोध्यम् ।
प्रत्ययार्थस्य नार्थेनान्वये विकल्पप्रसक्तिबाधिकैति यदुक्तं तत्रापवादमाह कुत्रचिदिति। . अनन्यगत्या गत्यन्तराभावेन। प्रतिषेधाश्रयणं नार्थेन प्रत्ययान्वयादितिभावः । अबोदाहरणमाह यथेति। अतिराने तदाख्ययागे। षोड़शी सोमपाचविशेषः । गत्यन्तराभावे हेतुमाह अवहीति। हि यस्मादत्र विकल्पप्रसक्तावपि म पर्युदामाश्रयणमती गत्यन्तराभावइतार्थः। सामान्यशास्त्रप्राप्नुपजीविनपद
For Private And Personal