SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। १४८ संहारात् पर्युदासस्य भेदो नस्यादिति चेन्न । उपसंहारोहि तन्मात्रसशोचार्थः । यथा पुरोडाशं चतुर्दा करोतीति सामान्यप्राप्तचतुर्दाकरणम्, आग्नेयं चतुर्दा करोतीति 'विशेषादाने यपुरोटाशमात्र सङ्कोच्यते। पर्युदासस्तु तदन्यमात्रसझोचार्थ, इति ततो भेदः । पर्युदामसावम्प्रकारत्वे, पर्यु दासोपसंहारयोरभेदसौगम्याय उपसंहारस्वरूपं प्रतिपादयति सामान्येति। विशेष इति । विशेष सङ्कीचन विशेषनिष्ठीकरणम् । सद्र पादितार्थः। पर्युदाससा सामान्यशास्त्र प्राप्त प्रपजीविपर्थ दाससा। एतेन नेक्षेतीद्यन्तमादित्यमितवादी नोपसंहाराभेदाशङ्केति वोध्यम् । भेदी नस्यादिति । प्रकृते सामान्यशास्त्रात् यागसामान्य प्राप्तसा येयजामहकरणमा नानुयाजेष्वित्यनेन अनुयाजव्यतिरिक्तयागविशेषनिष्ठत्वरूपसोचनादितिभावः । उपसंहारकवाक्यघटकपदविशेषवोध्यपदार्थविशेषनिष्ठतया सामान्यसा सङ्कोचनमुपसंहारः । सामान्यशास्त्रप्राप्तुरपजीविपर्यु दासस्तु नञ् पदघटितवाक्यघटकपदविशेषवीध्यपदार्थविशेषतर निखिलविषयतया सामान्यसा सोचनरूप, इत्येवं भेदसत्तारूपमापत्तिनिराकरणहेतुमपन्यसाति उपसंहारीहौति। तन्मात्रेति तत्पदमाववोधितपदार्थविशेषनिष्ठत्वकल्पनाफलक इतार्थः । उपसंहारस्य तथाविधखरूपत्वमुदाहरणेन प्रतिपादयति यथेति। पुरीडाशमिति । अवायं विस्तरः। शास्त्रदीपिकायां तृतीयाध्यायप्रथमपाद दर्शपौर्णमासप्रकरणीया युतिः। “तं चतुड़ी कृत्वा पुरीडाशं वर्हिषदं करीतीति ।" दर्थपौर्णमासे च आग्नेयो, अग्नीषोमीय, ऐन्द्राग्नश्च पुरीडाशी विद्यते। तत्प्रकरणीयया चतुड़ाकरणश्रुतता सर्वेषां पुरोडाशानां चतुड़ाकरणं प्रतीयते। श्रुत्यन्तरेण तु "आग्नेयं चतुर्थी कृत्वा, इदं ब्रह्मण इदं हीतुरिदमध्वॉरिदमग्नौध इति ऋत्विग्भक्ष्यत्वेन आग्रेयसैव चतुड़ाकरणं विधीयते। एतद्दाक्यगताने यपदवीध्याग्निदेवताकपुरीडाशमावनिष्ठतया से चतुड़ा कृत्वा पुरोडाशमित्युक्तपुरोडाशचतुड़ाकरणं For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy