________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
१५२
शास्त्रप्राप्तषोड़ शिग्रहणसैव निषेधः । नच विकल्पप्रसक्ति, स्वस्याप्यपेक्षणीयत्वात् । इयांस्तु विशेषो यद्दिकल्पादेकप्रतिषेधेपि प्रतिषिध्यमानस्य नानर्थहेतुत्वम् । विधि - निषेधोभयस्यापि क्रत्वर्थत्वात् । यत्र तु न विकल्पः, प्राप्तिश्च . व्यतिरिक्त षोडशिनं गृह्णातीतास्य अतिराव' वर्जयित्वा अन्यत्र षोड़शिनं गृहात - तार्थकत्वस्यावश्य वक्तव्यत्वे अतिरावे षोड़शिनं गृह्णातीति विधिविरोधादित्यर्थः ।
इति । यतो न पर्युदासरूपा गतिः सम्भवति तद्वतार्थः । शास्त्र प्राप्तति । अतिरात्र षोडशिमं ग्टहातीतिशास्त्रप्राप्त तार्थः । विकल्पप्रसक्तिरिति । तद्दाधिकेतिशेषः । der विकल्पer | अपेक्षणीयत्वात् गतान्तराभावेनावश्याभुपेयत्वात् । सथाच, इच्छया षोड़शिनं गृहीयान्नग्टहीयादे ग्रवमिच्छाविकल्पइतिभावः । नच, कष्टं कर्मेतिन्यायादग्रहणेपि यागसिद्धौ ग्रहणविवेरननुष्ठानलचणमप्रामाख मापद्येतेति वाच्यम् । विधिदर्शनादनुष्ठाने प्रधानसा फलभूयस्त्वं, निषेधदर्शनाच्च वैगुणेपि पूर्णफलसिद्धिरितेप्रतद्दिशेषसा कल्पनौयत्वात् ।
aa विधेर्विधेयार्थसाधनत्वमिव निषेधसा निषिध्यमानानर्थसाधनत्वं प्रतिपाद्यमिgraम् | अर्थसाधनत्वञ्च वलवदनिष्टाननुवन्धीष्टसाधनत्वमनर्थसाधनत्वन्तु वलव दनिष्टसाधनत्वम् । तथा सति, एकस्मिन् यागे एका षोड़शग्रहणा विधिनिषेधप्रतिपाद्ये निरुक्तार्थसाधनत्वानर्थसाधनत्वं कथमुपपद्येत विरोधादितात आह इयानिति । विशेषो रागप्राप्त निषेधादिति शेषः । यदिति । नानर्थहेतुत्वमियानेव विशेष इतान्वयः । एकप्रतिषेधे या विधिस्तस्यैव प्रतिशेधे । नानर्थहेतुत्वं न वलवदनिष्टाननुवन्धोष्टसाधनत्वम् । हेतुमाह विधिनिषेधेति । क्रत्वर्थत्वात् क्रत्वर्थत्वप्रतिपादकत्वात् । तथाच विधिनिषेधयोई योरप्यङ्गविधित्वेनं क्रत्वर्थत्वप्रतिपादकत्वात् विधेरिनिषेधस्यापि क्रत्वर्थत्वमात्रवोधकतया, विधिना यथा षोडशिग्रहणं क्रत्वर्थमिति वोध्यते, तथा निषेधेनापि षोड़शग्रहणनित्तिः क्रत्वर्थी, इतोव बोधनीयमितिभावः । ननु माभूदनर्थसाधनत्वप्रतीतिः, परन्तु, यत् यत्साधनं, तदभावस्तत्परिहारसाधनमितिनियमात् षोड़शग्रहणनिछत्तेः क्रतूपकारसाधनत्वे षोड़शग्रहणप्रवृत्तेः क्रत्वनुप
For Private And Personal