SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २३४ बायप्रकाशः। मापि सहापदेशात्। तादृशस्य व्यपदेशस्यानुपलम्भात् । प्रतच वैखदेवशब्दस्य नामधेयत्वे उलप्रकारचतुष्टयस्यानिमित्तखादुत्पत्तिशिष्टगुणधलोयस्त्वमेव निमित्तम् । तथाहि वैखदेवेन यजेतेत्यत्र म तावदप्रकृतकम्मानुवादेन देवताविधान सम्भवति, सेषामत्रानुपस्थितेः । नापि देवताविष्टकम्मान्तरविधानं सम्भवति, गौरवापत्तेः। अष्टौ हवींषोत्यनन्यगतिकलिङ्गविरोधात् । अतोऽनेन वाक्येन प्रकृतकम्मानुवादेन देवता विधीयत इति वक्तब्धम् । समामिक्षायागे विश्वदेवप्राप्तेः सप्तसु यागेवनेन वाक्येन विखे देवा विधीयन्त इति वक्तव्यम् । न च तत्सम्भवति, तेषामुत्पत्तिशिष्टान्याद्यवरोधात्। आकाइया हि सम्बन्धो भवति आग्नेयादियागामां हि देवताकासा उस्यत्तिशिष्टैरन्यादिभिरेव निहत्तेति न तत्र विश्वदेवविधानं युक्ताम् । अत. थोत्पत्तिशिष्टगुणबलोयस्त्वाईखदेवशब्दस्य कम्मनामधेयत्वमिति। यथाहु: तद्यपदेशस्य नामधेय निमित्ततामप्यच परिहरति मापौसि । तादृशस्येति । यागा एकस्य वैऋदेवेन सह उपमानोपमेयभावानुपलब्धेरित्यर्थः । पतयेति । वाक्यभेदापत्तिमत्वर्थचक्षणाप्रसङ्गयोनिमित्तयोः पूर्वं निराकतत्वात् तत्प्रख्यशास्त्र लापदेशयोरिदानों निरासाचे त्यर्थः । अप्रतको ति। अविहितदेवताकयागासरेत्यर्थः । प्रधानविधित्वं मिराकरीवि नायौति। गौरमैति । प्रधानविधित्वकल्पनागौरवापतेरित्यर्थः । मन्त्रलिङ्गविरोधमपि हेतुतया निहिशति अष्टाविति । मन्त्रे पटौ बीवौत्युलोर नन्दगतिकवादिस्यर्थः । विश्वदेवप्राप्ने रिति । प्राप्तांशे विधित्वासम्भवादिति भाषः। उपतीति । उत्पत्तिशिष्टैरव्यत्तिविधियोधितैरन्यादिभिरवरोधात् देवतान्तरविधानामवकाशीकतत्वादित्यर्थः । चयरीधे हेतुमाह पाकाङ्गया हौति । उत्पत्तिभिष्टति । उत्पतिविधियोधितस्य अग्न्यादि. देवतारूपगुणस्य बलव त्वादित्यर्थः । पत्र भद्दपादसम्मतिमाह यथाहुरिवि । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy