________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
यायप्रकामा
गुणान्तरावरुदखावावकाखो गुणोऽपस । विकल्पोऽपि न वैषम्यात्तस्मात्रामैव युज्यते ॥ इति। भन्ये वाचार्या पाहुः । य: शब्दो यत्र कम्मणि यगुणसम्बन्ध बोधयति स चेत् सम्बन्धः शास्त्रान्तरप्रतिपन्नस्तदा तस्य. शब्दस्य तनामधेयत्वं तत्पख्यशास्त्रात् । तच्च शास्त्रान्तरं विधिर्वार्थबादो वेत्यत्र नादरः । तत्राग्निहोत्रशब्दे अग्निसम्बन्धबोधक शास्त्रान्तरं विधिरेव । वैखदेवशब्दश्च. विश्वदेवसम्बन्धं कम्मणि बोधयति । विश्वदेवसम्बन्धश्चाष्टसु. यागेषु यदिश्वे. देवाः समा यजन्त तदेखदेवस्य वैश्वदेवत्वमित्यर्थवादावगतः ।
मुणान्तरेति । गुणान्तरण, अग्न्यादिना अवरुद्धत्वान्निरवकाशीकृतत्वानिराकासात्वा दिति यावत् । पपरो गुणी विश्वदेवकपो गुग्गो भव काग्यो अवकाशार्हो न स्यात्। तथा अन्यादिभिः सह विश्वदेवदेवताया विकल्पोऽपि न सम्भवतीति शेषः । कुत इत्यवाह वैषम्यात् शुसिलब्धप्रकरण लब योरतुल्यत्वात् । तसाहैश्वदेवशब्दो नामैव युज्यत इत्यर्थः ।.
पाचार्वान्तरमतमाह भन्ये विति। तमुणसम्बन्ध मिसि । तच्छब्दवाच्यस्वरूपगुणसम्बन्धमिव्ययः । गुणस्य विधिरूपशास्त्रान्तरप्राप्तवं दर्शयति सत्रेति । बिध्यर्थवादयौ. मध्ये इत्यर्थः । पर्थवादरूपशास्त्रान्तर प्राप्तवं दर्शयसि विश्वदेवशब्दश्वेति । अष्टसु यागेषु पानयाद्यष्टयाग समुदाये। यदिश्वे देवा इति । भागेयादियागप्रकरणीयोऽयमर्थवादः ।, समय जन्म एतं यागं कृतवन्तः ।. वैश्वदेवत्वं वैश्वदेवपदव्यपदेशवीजम् । पत्रेदमालोचनीयम्-विधिसितगुणप्रापिशास्त्रमन्ययतस्त्रिह।
तस्मात् तत्याषणं व्यर्थमिति नामत्व मिष्यते ॥. इत्युत्तो य एव गुणो विधातुमिष्ट स्तस्यैव गुणस्य प्रापकशास्त्रान्तरसझावे. तत्प्रख्यशास्त्रानवसर। प्रकृते बु. विश्वदेवदेवताकत्वरूपी गुणो विश्वातुमिष्ट तत्प्रापकोऽयं. नार्थवादः,किन्तु विश्वदेवकत्र्तकत्व गुणप्रापकः । तत्कयं तस्य विधित्सितगुण प्रापकत्व रूपं तत्प्रख्यशास्त्रत्वमभ्युपगन्तव्यम्।
तस्मात् यथा अग्रिहोत्रपदस्य सूर्यय प्रजापत्यवरुद्ध प्रातहोंमे अग्निदेवताविधायकत्वानुप, पत्त्या सायं होम एव बद्विधायकत्वस्य परिशेषादगीकार्यत्वे अग्नये च प्रजापलये च सायं शुद्धोतीति शास्त्रस्य अग्निदेवतापाप कस्य. सत्त्वात् तत्प्रख्यशास्त्रानामधेयत्वम्। तथा वैश्व:
For Private And Personal