________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशा।
२३३
प्राग्नेयायशेषप्रकृतयागनामले तु न वैखदेवेन यजेतेति वाक्यवैयर्थम् । तदा त्वनेनाष्टौ यागा अनूद्यन्ते अनुवादेन चैक स्तोत्यारूढत्वात् समुदितानामष्टानामपि वैश्वदेवशब्दो नामधेयं सिध्यति। एवं प्राचीनप्रवणे वैवदेवेन यजेतेत्यत्र वैख देवशब्देनाष्टौ यागानन द्य प्राचीनप्रवणविधानं तत्र सिद्ध भवति । तदाक्यस्यासत्त्वे अनेन वाक्येनामिक्षायाग एव प्राचीनप्रवणदेशसम्बन्धः स्यात् । अतश्चाष्टसु यागेषु प्राचीनप्रवणदेशसम्बन्ध एवैतहाक्यप्रयोजनम् । एवञ्च वैखदेवशब्दोऽष्टानां नामधेयम् । ___ न च तत्र तत्प्रख्यशास्त्र निमित्तं भवति । सप्तसु विश्वदेवाप्राप्तेः। पतो न वैखदेवशब्दस्य तत्पख्यशास्त्रावामधेयत्वमिति।
वैश्वदेवपदस्य पान यादियागाष्टकनामधेयत्वे तु न वाक्यवैयय मित्याह भाग्ने यादौति । प्रकृतेति प्रक्रान्तेत्यर्थः । सार्थक्यप्रकारं प्रतिपादयति तदा विति । अनेन नामधेयबोध कयाकीन। अनूद्यन्ते यजेतेति पदेनेति शेषः । एक प्रतीतीति । यागाष्टकस्य एकयागत्वेन बुद्धिविषयत्वादित्यर्थः । समुदितानां मिलितानाम् । एवञ्चेति । वैऋदेवपदस्य यागसमुदायनामत्वे सतीत्यर्थः । सच भाग्ने यादियागसमुदाये। तहाक्यस्य वैश्वदेवेन यजतेति वाक्यस्य । बनेन वाक्येव। भामिक्षायाग एवेति । तस्य विश्वदेव. देवताकत्वम्य प्रत्यक्ष प्रत्यभिज्ञानादिति भाव: । पतयेति । नामधेयबोधकवाक्य सत्त्वाशेत्यर्थः । उपसंहरति एवञ्चेति ।
नम्बत्र सत्प्रख्यशास्त्रस्यैव नामधेयनिमितवं न तूपत्तिशिष्टगुणवलीयस्वमित्याशकां परिहरति न चेति । .सप्तसु श्रामिक्षायागेतराग्ने यादियागसप्तके । तथाच यत्र यविधीयते तत्र तदयदि शास्त्रान्तरलभ्यं स्यात् तदैव तत्प्रख्यन्यायावसरः। प्रकते तु पान यादियागसप्तके विश्वेषां देवानां देवतात्वस्य शास्त्रान्तरसभ्यत्वाभावात् कथं तम्यायावसर इति भावः ।
For Private And Personal