________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१८८
न्यायप्रकाशः।
किञ्च गुणफलसम्बन्धविधाने करणीभूतो गुणस्तनिष्ठं करणत्वं वा फलोद्देशेन विधेयम्, तत्राद्ये पक्षे करणत्वस्य गुणोपसर्जनलेन प्रतीतिलक्षणयैव वाच्या। तस्य तीयार्थतया प्रत्ययार्थत्वात् प्राधान्येनोपस्थितः ।
यदापि गुणनिष्ठं करणवं फलोद्देशेन विधेयं तदापि फलभावनायां करणत्वेनान्वययोग्यगुणनिष्ठकरण वोपस्थितिलक्षणयैव
कारकमित्यर्थः। तथाच साधक तमं करणमिति सूचे गा करणस्य साधकतमकारकत या निरूपितत्वात् लक्ष्यतावच्छेद क लाघव मिति भावः ।
ननु तथापि करणवमनियतं विवक्षात: कारकाणि भवन्तीति न्याय न करणस्व स्थापि प्रयोक्नुरिच्छाधीनत्वात् । तथाचाहु:
क्रियाया: परिनिष्पत्तिय ग्रापारादनन्तरम् । विवक्ष्यते यदा तत्र करमा त्वं तदा स्मतम् ॥ वस्तु तस्तदमिद्देश्यं नहि कम्नु व्यवस्थितम् ।
स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यत: ॥ इति । तस्मात् करणत्वमप्यनिष्कष्टमवे त्यती दोषान्तरमाह किञ्चेति । गुण इत्यत्र विधेय इति लिङ्गव्यत्ययेनानुषङ्गाः। तनिष्ठं गुणनिष्ठम् । तथाच यामाथितेन उनिदा पशुं भावये.. दित्यच किं पशुफलोद्देशन करणीभूतो द्भिद्रूपी गुणी विधीयते किंवा तत्फलोद्देशम सगुणस्यः करण त्वं विधीयते इत्य नयीः पक्षयोः कतर: पक्षाऽभिमत इति तात्पर्ययम् ।
तत्र क्रमेण दूषणमाह तवाद्य इति । गुणोपसर्जनत्वेन गुणेन सहाप्रधागभावेना. न्वितत्वप्रकारण। तस्य करणत्वस्य । प्राधान्ये नेति। तथाच गुणे त्वन्याय्य कम्पनेति न्यायेन प्रधानोभूतपदार्थस्य लक्षण या अप्रधानभावेनीपस्थितिन न्याय्येति भावः ।
हितीयपक्षेऽपि दूषणमाह यदापौति । तत्रापि लक्षणैव दूषणमित्याह सदापीति । करणत्वेनेति । तीयाश्रुत्या उभिदा करणेन पशु भावयेदिति करणभावेनैव उद्भिदोऽन्वयथोग्यतेति भावः। गुणफल सम्बन्ध विधाने तु नोझिद: करणभावेनान्वयः । यज.. धात्वर्थ स्यानन्वयापत्तेः। किन्तु उहिनिष्ठ करणत्वस्य करणभावेनान्वयः । यागाश्वितन सद्धिनिष्ठ करणत्वेन पशुं भावये दिये वमर्थस्याङ्गीकारावश्यकत्वात्। करणत्व स्य कर णत्वन्तु हतीयाथुत्यशक्यमिति लाक्षणिक मेव, सतीयया कर णत्वस्यैव प्रतिपादनादिति भावः ।
For Private And Personal