________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सर्वे मुस्खक्रममाथित्वाने यधनानुष्ठानानन्तरमनुष्ठीय तदा सर्वेषामान यधर्मसाबाय्यधम्माणामकैकेन विजातीयेन व्यवधानं भवति । ... पान यमाणों खप्रधानेन सह सानाय्यधर्मेव्यवधानात् । साबाय्यधर्ममाणाच स्वप्रधानन सहाग्न यानुष्ठानन व्यवधानात्। इति न विप्रकर्षः । तस्मान्मुख्यक्रमः प्रवृत्तिकमाबलवान् ।
पन्ये सव्वे प्रवदानाभिधारणसादनरूपा धर्माः। मुख्यक्रममिति । भाग्रे यसाबाय्ययोर्य: पोपियरूपः क्रमस्तमनुसत्येत्यर्थः । भाग्ने यधर्मानुष्ठानानन्तरमिति । भाग्ने यानुष्ठानस्य पाकव्यतया तहम्मानुष्ठानस्यापि प्राकर्तव्यतौचित्यात् सावाय्यानुष्ठानस्य पक्षात्कर्तव्यतया तहानुष्ठानस्याग्नेयधर्मानुष्ठानानन्तर सचितत्वाशेति भावः। रकै के वेति। न कस्थापि हाभ्यां व्यवधानमिति भावः ।
एकैकंम्यवधान विशदयति पाग्ने यधर्माणामिति। न विप्रकर्ष इति । नात्यन्तव्यवधानमित्यर्थः । ननु मुख्य क्रमानुसरणेऽपि पाग्नेयधर्मानुष्ठानानन्तरं सान्नाय्यधर्माणामवदानाभिधारणासादनानामनुष्ठाने तदनन्तरचाग्ने यसान्नाय्ययोः क्रमेणानुष्ठानेऽपि पवदामस्य स्वप्रधानेन सावाय्येन सह अभिधारणासादनाने ययागैस्त्रिभिरेव व्यवधानम् । अभिधारणस्य च हास्यां व्यवधानं भवति तत्कथमै कैकेन व्यवधानमुच्यत इत्यत उक्तं विजातीयेनेति । तथाच सावाय्यधर्मत्वेन एकनातीयाभ्यामभिधारणासादनाभ्यां व्यवधामं न दोषायैव । विजातीयेनाने ययागेन व्यवधानन्तु प्रयोगविधियोधितसाहित्यभन्नकत्वेन दोषः। सोऽपि मुख्य कमादरपनन्यत्वेन सोढव्य इति भावः । तथाच पक्षमाध्यायचतुर्थ
पाद
अवदानाभिधारणासादनेष्वानुपूर्य प्रकृच्या स्यादिति सूत्रेण पूर्वपदायित्वा
यथा प्रदामं वा तदर्थत्वादिति स्त्रेण यस्य हविषस्यागः पूर्व विहितस्तस्यैवानदानादि प्रथममिति सिद्धान्तितम् । उपसंहरति तस्मादिति ।
For Private And Personal