________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
पनेन हि स्वर्गमुद्दिश्य यागं विदधता स्वर्गकामस्य यागजन्यकलाभोगत्वं प्रतिपाद्यते। यस्याहिताम्नेरनियंहान् दहेत् सोनये क्षामवते अष्टाकपालं निर्बपेदित्यादिभिस्वग्निदाहादौ निमित्ते कम्मं विदधद्भिनिमित्तवत: कम्मजन्य पापक्षयरूपफलखाम्यं प्रति. पाद्यते ।
तच्च फलस्खाम्यं तस्यैव योऽधिकारिविशेषणविशिष्टः । प्रधिकारिविशेषणं तदेव यत् पुरुषविशेषण वेन श्रुतम् । अतएव
अनेन हौति । स्वर्ग मुद्दिश्येति। स्वर्गफल कत्वमभिप्रेत्येत्यर्थः । स्वर्ग कामस्येति । तथाच स्वर्ग काम इति वाक्येन यागहारा स्व में भावयेदिति बोधयताः स्वर्गस्य भाव्यत्वप्रतिपादनमुखेन यागप्रयोजकेच्छाविषयत्वे सति यागजन्यत्वरूपं यागफलत्वं तत्कामस्य तत्फलसम्बन्धबत्त्वं प्रतिपाद्यत इति भावः । __ श्रुतफलखाम्य बोधकत्वाभावेऽपि अर्थसिद्धफलस्खान्य बोध कस्याप्यधिकारविधित्वं स्वादितिः प्रदर्शनाय उदाहरणान्तरमाइ यस्याहिताग्रेरिति । क्षामवले इत्यनेन चामवच्च व्दवत्त्वेन देवनात्वं बोध्यते । इत्यादिभिरित्यादिपदात् यस्य हिरण्यं नश्ये दानयादीनि निर्मपेदिति भाष्यता श्रुतिः परिग्राह्या । ग्टहदाहादावित्यादि पदात् हिरण्य नाशपरिग्रहः । निमित्त वत: गृहदाहादिरूपनिमित्तनिश्चयवतः। पापक्षयेति। ग्राहदाहादिसूचितपापचयकामनाया पश्रुतत्वेऽपि अर्थसिद्धत्वात् तस्यैव भाव्यत्व प्रतीतरिति भावः।
नवधिकारविधेः कर्मजन्य फलस्खाम्यबोधकत्व मुक्तम्। तत्रेयं पृच्छा यत् विधिना कास्य फल खायं बोधनीयमिति। न च कर्तुरेव फलखाम्यं योध्यत इति नास्येव प्रश्नावकाश इति वाच्यम् । प्रतिनिधौ व्यभिचारादित्यत पाहू सच्चेति । अधिकारिविशेषणविशिष्ट इति । किन्तावदधिकारि विशेषणमित्यवाह अधिकारि विशेषणं. लदेवेति । पुरुषविशेषणत्वेन नियोज्यविशेषणत्वेनः। श्रुतं श्रुतिबोधिवम् । एतेन प्रतिनिधेयंदासः, तस्या नियोज्यलाभावात्।
पुत्वे जाने ऐन्दं हादशकपालं. चर निर्बफेत् पुत्वपूतत्वकाम इत्युक्तमातेष्टी तु पितुरेक জন্ধা। সুনিধিলক্ষন লালসা মুগলিঙ্কালিযীমিথকিমি. मान्। मनु पापच्यापरपर्य्यायपूतत्वरूपफलस्य पुनभोग्यत्वात् पितुः फलभोक्तत्वाभावक
For Private And Personal