________________
Shri Mahavir Jain Aradhana Kendra
१.७४
www.kobatirth.org
न्यायप्रकाशः
Acharya Shri Kailashsagarsuri Gyanmandir
राजा राजसूयेन स्वाराज्यकामो यजेतेत्यनेन खाराज्यमुद्दिश्य राजसूयं विदधतापि न स्वाराज्यकाममात्रस्य तत्फलभोक्तृत्वं प्रतिपाद्यते, किन्तु राज्ञः सतस्तत्कामस्य ।
किञ्चित्तु पुरुषविशेषणत्वेनाश्रुतमप्यधिकारिविशेषणम्भवति । यथाध्ययनविधिसिद्धा विद्या, अग्निसाध्येषु कम्स आधान सिद्धाग्निमत्ता, सामर्थञ्च । एतेषां पुरुषविशेषणत्वेनाश्रवणेऽप्यधि
कथं फलस्वाम्यं स्यादिति चेन्न फलभोक्तृत्वस्य फल सम्बन्धवत्त्वेन व्याख्यानात् । पुचमिष्ठपापचयस्य पितृसम्बन्धित्वाच्च । एवं पित्रादिस्वर्गदेशेन पुचादिक्रियमाण की फि पुचादेरेव फलस्वाम्यं द्रष्टव्यम् ।
श्रतएव नियोज्यविशेषणत्वेन श्रुतिबोधितधर्ममात्रस्य अधिकारिविशेषणत्वादेव । स्वाराज्यं स्वर्गराजत्वम् । अत्र स्व:पदं निरवच्छिन्न सुखानुभव जनकस्थानपरम्, न तु तथाविधसुख विशेषपरम्, राजत्वान्वयानुपपत्तेः । राज: सत इति । राजत्वे सति खाराज्यकामनावान् फलभोक्ता, न तु केवलखाराज्यकामनावानिति भाव: ।
पुरुषविशेषणत्वेन श्रुतमिति यदुक्त तस्य प्रायिकत्वमित्याह किश्चिवश्विति । विशेषणमिति शेषः । अधिकारि विशेषणं नियोज्यविशेषणम् । तथाच फलभोक्तृत्वं फलसम्ब
त्वम् । अर्हता च येन केनचित् प्रमाणबलेन कर्त्तर्यद्धमीमन्तरेण फलसम्बन्धी न सम्भवति तद्धमवत्त्वम् । एवञ्च यथा वेदवाक्य प्रतिपादित स्वर्ग का मत्वादिधम्मं विशेषमन्तरेण फलसम्बन्धाभावात् तद्धवत्त्वं फलसम्बधाईत्वम् । यथा वा नैमिति के कर्माणि तात्पर्यसिद्धो निमित्तनिश्चयः । तथान्यचापि प्रमाणान्तरावगतधर्म्मविशेषस्यापि तथात्वं स्यादिति
भावः ।
अतो यत्र यत्प्रमाणान्तरवलेन यद्धर्भवत्त्वं योग्यत्वेनाश्रयणीयं तत्तत्प्रदर्शयति यथेति । श्रध्ययनेति । अध्ययन विधिना स्वाध्यायोऽध्येतव्य इति विधिना सिद्धा निश्चितेत्यर्थः । विद्या वेदार्थज्ञानम् । अध्ययनविधेरथं ज्ञानपरताया: सिद्धान्तितत्वादिति भावः । आधानसिद्धेति । आधानविधिबोधितेत्यर्थः । सामर्थ्यमनुष्ठानशक्तत्वम् । सर्व्वत्र अधिकारिविशेषणमित्यनुषज्यते ।
नन्वतेषामपि पुरुषविशेषणत्वं वेदवाक्यबोधितमेव कथमन्यथा श्रधिकारिविशेषणत्वसम्भव इत्यत आह एतेषामिति । श्रवणेऽपि श्रुतिबोधितत्वाभावेऽपि । ननु यद्येषां
For Private And Personal