________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
'न्यायप्रकाशः।
१७५
कारिविशेषणत्वमस्त्येव । उत्तरकतविधीनां ज्ञानाक्षेपशक्तर्भावे. नाध्ययनविधिसिद्ध ज्ञानवन्तं प्रत्येव प्रवृत्तेः। अग्निसाध्य कम्मणाच्चान्यपक्षत्वेन तहिधीनामाधानसिहाग्निमन्तं प्रत्येव प्रवृत्तः ।
अतएव शूद्रस्य न यागाधिकारः। तस्याध्ययनविधिसिद्धज्ञानाभावात्, आधानसिद्धाग्निमत्त्वाभावाच । अध्ययनस्योयनोताधिकारत्वात् उपनयनस्य चाष्टवषं ब्राह्मण मुपनयीतेत्या
पुरुषविशेषणत्वं न युत्यवगतं सदा केन प्रमाणवलेन सदङ्गी कायमित्यत्र विद्यादिवितयस्या. धिकारिविशेषणत्वसाधनाय प्रमाणत्रयं प्रदर्शयिष्यन् प्रथम विद्यायास्तथात्वे प्रमाणमाह ससरेति। ब्रह्मचयानन्त र गाई स्थानमक्रियमाण यागविषय कविधीनामित्यर्थः । प्रत्तेरित्यनेनान्वितम् । ज्ञानेति । ज्ञानस्य तत्त हाक्यार्थ ज्ञानस्य य ाचेपः अर्थापत्त्या बोधकत्वं तथाविध शक्तविन अवश्यम्भावनेत्यर्थः ।
अयमाशयः । यागप्रतिपादकवाक्यामामर्थ ज्ञानमन्वरेण यागानुष्ठानानुपपत्ते नियोज्यस्यार्थज्ञामवस्वमपि विषयोऽर्थापत्त्या बोधयन्त्येव । प्रती विधौनां तद्दोध कशाशक्ति रस्त्येवेति। ननु यद्यादौ अर्थज्ञानाय न नियुक्तः स्यात् सदा कथमुत्तरत्रार्थ ज्ञानवत्त्वं नियोग्यस्थावियेतेत्यत पाह अध्ययनेति । ब्रह्मचर्यदशायामध्ययनविधिना खाध्यायोऽध्येतव्य इत्य नेम सिद्धं यज्ञाम तदन्तं प्रत्येव विधीनां प्रदरित्यर्थः ।
इदानीमनिमत्त्वस्याधिकारिविशेषणत्वे प्रमाण माह अग्निसाध्येति । होमघटिसकर्मपामित्यर्थः । अग्न्यपेक्षत्वे न राहवनीये जुहोतीत्यादिश्रुतिभिराहवमीयादी होमविधानादावनौयाद्यग्निं विना असम्भाव्यत्वं न । सविधीनाम् अनिसाध्य कर्मविधायकवाक्यानाम् । पाषामेति । वसन्ते ब्राह्मणोऽग्रिमादधीतेत्यादिश्रुतिभिराहवनौयाद्यन्याथानप्रतिपादनात् तविधिना सिद्धी य पाहवनीयाद्यमिः सहन्तं प्रत्ये वेत्यर्थः ।
अयं ज्ञानवत्त्वाग्निमत्त्वयोरधिकारिविशेषण त्वकल्प नाफलमाह अस एवेति । वेदार्थज्ञान वत्त्वाग्निमत्त्वयारधिकारिविशेषणत्वादयेत्यर्थः । अर्थ ज्ञानाभावे हेतुमाह अध्ययनस्येति । उपनौताधिकारत्वादिति । उपनौतमधिकत्यैव स्वाध्यायोऽध्ये सध्य इत्याम्नानादिति भावः।
For Private And Personal