________________
Shri Mahavir Jain Aradhana Kendra
१७६
www.kobatirth.org
न्यायप्रकाशः 1
Acharya Shri Kailashsagarsuri Gyanmandir
दिना चैकाधिकारत्वात् । श्राधानस्यापि वसन्ते ब्राह्मणीउम्मीनादधीतेत्यादिना चैवर्णिकाधिकारत्वात् ।
यद्यपि वर्षासु रथकारोऽम्मीनादधीतेत्यनेन रथकारस्य सौधन्वनापरपय्यायस्याधानं विहितं योगादेर्बलीयस्वात्, तथापि नास्योत्तरक मे स्वधिकारः, अध्ययन विधिसितज्ञानाभावात् ।
न च तदभावे श्राधानेऽपि कथमधिकारः । तदनुष्ठानस्य सत्साध्यत्वादिति वाच्यम् । तस्याध्ययनविविसि ज्ञानाभावेऽपि वर्षासु रथकारोऽग्नीनानधीतेत्यनेनैव विधिना प्रधानमात्रीप
शूद्रस्योपनीतल्लाभावे हेतुमाह उपनयनस्य चेति । चैवर्णिकेति । ब्राह्मणादिवर्णचयमात्रसम्बन्धित्वादित्यर्थः । शूद्रस्याधानाभावे हेतुमाह श्राधानस्यापीति । इत्यादिनेत्यादिपदात् यौथे राजन्यः शरदि वैश्य इत्युत्तर प्रतीकपरिग्रहः ।
यद्यपि अर्थज्ञानवताया अधिकारिविशेषणत्वाङ्गीकारादेव शूद्रस्य यागानधिकारी लभ्यते, तदर्थमग्रिमाया अधिकारिविशेषणत्व काल्पन मनावश्यकम्, तथापि तस्य निरनिचैवर्णि कानधिकारार्थं तथात्वकल्पनमुचितमिति बोध्यम् । अत्र मौमांसाषष्ठाध्यायप्रथमपादे सूत्रम् -- अपि वा वेदनिर्देशादपशूद्राणां प्रतीयतेति ।
मम्वेवं सङ्कीर्णजाते रथकारस्य श्रुतावाधानस्य विहितत्वादाधामसिद्धाग्रिमत्तथा किं यागाधिकारः स्यादित्यचाह यद्यपीति । रथकारस्य माहिष्येण करण्यान्तु रथकारः प्रकोष्यंत इत्युक्तसङ्कीर्णजातैः । ननु रथं करोतीति योगाद्रथनिम्मे । णकर्त्तृचैवर्णिक परमे व श्रुतौ रथकारपदं न सङ्कीर्ण जातिपरमित्यत बाह योगा टूटे बलवत्त्वादिति । अग्रिमश्वेऽपि योगेनाधिकार इत्याह तथापीति । उत्तरकसु श्रग्न्याधानोत्तर कर्त्तव्या निसाध्य कर्मसु । ग्रिमस्वेऽपि उत्तरक मानधिकारे ज्ञानाभावं हेतुमाह अध्ययनेति ।
मन्याधानस्यापि वैदिक विधिबोधितत्वादव्ययनं विना च तद्द्ध्यिर्थज्ञानासम्भवादध्ययनविधिविज्ञानाभाववतो रथकारस्याधावेऽप्यधिकारो न स्यादित्यापत्तिं निराकरोति न चेति । चाधानमाचेति । चापानमात्रस्य बाधायानुष्ठानमात्रस्य चौपयिकमुपकारक बिज्ञानं तदाचेप्रयात् तदधनादित्यर्थः ।
For Private And Personal