________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः ।
यिक ज्ञानाचेपणात् । अन्यथा तस्यैव विधानानुपपत्तेः । अतश्च रथकारस्थाधानमात्रेऽधिकारऽपि नोत्तरकम्मखधिकारो विद्याभावात् ।
एवञ्च तदाधानं नाग्निसंस्कारार्थम्, उत्तरत्रोपयोगाभावात् । किन्तु तदाधानं लौकिकाग्नि गुणकं विश्वजिन्यायेन स्वर्गफलकच स्वतन्त्रमेव प्रधानकम्म विधीयते। अग्नीनिति च द्वितीया शक्तून् जुहोतीतिवत् टतोयार्था इति ।
विधानानुपपतेरिति । तथाच तस्य सहिधानं वाचनिकमिति भावः । तथाच पठाध्यायप्रथमपादे सिद्धान्त सूत्रम् --
वचनाद्रथ कारस्थाधाने, तस्य सर्व शेषत्वादिप्ति । अत इति । तस्याधानस्य वाचनिकलादित्यर्थः । भीतरकर्मखिति । यथा वचनं हि वाचनिकमिति न्यायादिति भावः । ___ एवश्चेति । रथकारस्य अग्न्याधानी सरकर्तव्ययागाद्यनधिकारित्वे सतीत्यर्थः । उपयोगाभावादिति । तथाच संस्कताग्निसाध्योत्तर कर्मार्थमेवाधानेनाग्नि: मंस्कृियते । यस्य तूगरकी खनधिकारस्तस्योपयोगाभावादाधानमग्निसंस्कारार्थ नेति भावः । तर्हि तदाधानं किमर्थमित्यवाह किन्विति।
लौकिकाग्रीति । विसर्जनीयानीत्यर्थः। तद्गुण कं तदङ्गकम् । तदाधानस्यानिसंस्कारार्थत्वे संस्कार प्रति संस्कायस्य प्राधान्यादने: प्राधान्यं स्वादिति भावः। विश्वजिन्यायादिति । वर्षाम् रथकारीऽग्नी नादधीतेति विधौ फल अवग्णाभावादिति भावः । प्रधानकर्मेति। न त्वङ्गमित्यर्थः। नन्वाधानस्याग्निसंस्कारार्थ देऽपि प्रधानकर्मव, दक्षिणाविशेषयुतेरित्यत उक्त स्वतन्त्रमिति । साक्षात्फलजनक न तु अग्निसंस्कारद्वारा संकताग्निसाध्ययागफलप्रयोजकमिति भावः ।
नन्वग्नौ निति हितौयाश्रुत्या प्राधानेनानीन् संस्कादित्यग्रीनां संस्काय वावगमात् प्राधान्यमवगम्यते गुणत्वे तृतीयानिर्देश: स्यात् पशुना यजेतेतिवदित्यत आह अग्नीनिति । वतीयार्थत्वे दृष्टान्त माह शक्त निति ।
For Private And Personal