________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
याप्रकरणः |
Acharya Shri Kailashsagarsuri Gyanmandir
wre येन क्रमेवोपाकरणं तसं तेन क्रमेण नियोजनं
कार्यम् । एवञ्च तत्तत्पशूपाकरसानां स्वस्व नियोजनेतुत्वं षोड़शचर्व्यवधानं भवति । अन्यथा केषाञ्चिदत्यन्तव्यवधानं केषाचित्राव्यवधानं स्यात् । तच्च न युक्तम् ।
तस्मात् येन क्रमेण प्रथमपदार्थोऽनुष्ठितस्तेनैव द्वितीयोऽनुहेयः । तत्सिद्धं प्रथमानुष्ठितपदार्थक्रमाद्यो हितोय पदार्थ क्रमः स प्रवृत्तिक्रम इति । तदेवं निरूपितः सङ्क्षेपतः षड़िधक्रमनिरूपणेन प्रयोगविधिव्यापारः ।
फलस्वाम्यबोधको विधिरधिकारविधिः । फल स्वाम्यञ्च कम्मजन्यफलभोक्तृत्वम् । स च यजेत स्वर्गकाम इत्येवंरूपः ।
>
पत्र भाष्यम् । “एकजातीयानुसमयः कर्त्तव्यः । किमेवं भविष्यति, सहत्वमनुग्रहष्यते । तत्महत्वं श्रूयते वैश्वदेव कृत्वा पशुभिश्वरन्तोत्येकस्मिन् काले पशूनां प्रचारः । नन्वेवं सति पूर्वस्य पदार्थस्य उत्तरः पदार्थः पश्वन्तरव्यापारेण व्यवधीयते । नैष दोष:, एवमपि कृतमेवानुपूर्व्वम् । योऽसौ पश्वन्तरे व्यापारः स एवासौ व पदार्थान्तरम् । क पदार्थान्तरेण व्यवधानं भवतौति ।"
तुल्यमिति । म कस्यापि न्यूनाधिक कालव्यवधानमिति भाव: । षोड़शचयेः मोडशोप्राकरणकालैः । एतेन कालव्यवधानमाचं न कमान्तरव्यवधानम्। षोड़शीपाकरणानामुपाकरणत्वेन सजातीयत्वादिति दर्शितम् । अन्यथा प्राथमिक. पदार्थ क्रमातिक्रमेण ।
प्रद्यतिक्रमविरूपणमुपसंहरति तसिद्धमिति । क्रमषट्कविरूपणं प्रयोगविधिमिडपोपसंहरति मदेवमिति ।
क्रमप्राप्तमधिकारविधिं निरूपयति फलखाम्येति । फलस्वाम्यं विद्वयोति कर्मेति । फलभोक्तत्वमपि फलभागिनं फल सम्बन्धवत्त्वमिति यावत् । अन्यथा स्वर्गफलस्य सुखरूप
6
मया तद अनुभविकत्वं पुचपश्वादिफलांशे च तब्वन्यसुखानुभवत्वमिति भोक्तृत्वस्य. रेवापतेः । अधिकार विधिखरूपमाह स चेति । तचाधिकारविधिलचणं योजयतिः
For Private And Personal