________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
१७४
>
सत्तयोरव्यभिचारेण सहचारदर्शनाभावाज्जीवित्वस्य वहिः सध्वान्वयवप्राप्तासम्भवात् । जीवित्वसा सत्तामाववप्राप्यतया तेन लिङ्गेन सत्तामावस्वानुमेयत्वात् । नच जीवित्वज्ञानात् सत्त्व' गृहासत्त्वज्ञानाच्च वहिः सत्त्वमनुमीयत इति वाच्यम् । गृहासत्त्व सा च वहि: सत्तावप्राप्यत्वाभावेन गृहासत्त्वलिङ्गेनापि बहिःसत्त्वानुमितानुपपत्तेः । ननु मा भूदन्वयवप्राप्तप्रानुमानं वातिरेकवग्राप्तिवले नानुमितिभविष्यति । तथाहि गृहासत्त्वाभाववतो वहिः सत्वाभावे जीवित्वाभावः स्यादतो हासत्त्वाभाववतो जोवित्वलिङ्गेन वहिःसत्त्वानुमितिः सुधटेतिचेन्न एतन्मते वातिरेकवग्रातानङ्गीकारात् । ननु जीवनतं गृहासत्त्व' वहिः सत्त्ववग्राम्यम् अती जीवन् देवदत्तो वहिरस्ति ग्टहासत्त्वात् गृहास्थितस्वशरीरवदितानुमिति निर्दोषेति चेन्न तथाविधविषये अनेनेदमनुमिनीमौतानुवावसायाभावात् । अनेनेदं कल्पयाtararaaraara जायमानत्वादित्यास्तां विस्तरः । अथानुपलब्धिः ।
अत्र भाष्यम् ।
भावपि प्रमाणाभावो नास्तीतास्वार्थस्यासनिकृष्ट सेप्रति ।
प्रमाणाभाव: प्रमाणान्तरजन्यप्रमाभावरूपः । अभावी अनुपलब्धिः । अनिष्ट इन्द्रियसन्निकर्षाविषसा नास्तीतासा नास्तीतिप्रतीतिसाचिकसा wer प्रतियोग्य भावरूपसा कल्पक इतिशेष इति तस्यार्थः । तथाच ज्ञानकरणाजन्याभावानुभवासाधारणकारणमनुपलब्धिरूपं प्रमाणमिति फलितम् । अवावान्तरवग्रापाराभावात् करणमितापहाय कारणमित्युक्तम् । प्रमाणमाचसा प्रमीयते अनेनेति प्रत्पत्तिसिद्धप्रमाकरणत्वोपपत्तिस्तु श्रव्यभिचारेण क्रियया सह सम्बन्धित्वं करणत्वमितिकरणलक्षणाश्रयणात् । अदृष्टादौ साधारणकारणेऽतिव्याप्तिवारणाय
असाधारणेति ।
ज्ञानकरणाजन्यघटादिभावपदार्थप्रताचानुभवासाधारणकारणे
चक्षुरादावतिव्याप्तिवारणाय अभावानुभवेति ।
अभावस्मृतिहेतौ संस्कारेऽति
ग्राप्तिवारणाय अभावानुभवेत्यत्र ज्ञानपदमपहाय अनुभबेति । यं विद्याफलकधाभाववान् मूर्खत्वादित्याद्यतौन्द्रियाभावानुभव चेतावनुमानादावतिव्याप्तिवारणाय 'अभावानुभवे अजन्यान्तविशेषणम् ।
For Private And Personal