________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
१७५
मातीन्द्रियाभावानुभवेपि अनुपलम्वेरेव प्रमाणत्वं नानुमानसप्रति नातिव्याप्तिरितिवाच्यम् । अतन्द्रियसा धमाधम दिरुपलभ्धासत्व पि तदभावानिश्चयेन योग्यानुपलब्धे रेषाभावग्राहकत्वस्यावश्य वक्तवात्वात् । योग्यानुपलवि न उपलम्भयोग्यer प्रतियोगिनोऽनुपलब्धिः । स्तम्भ पिशाचभेदसा अनुपलब्धिगम्यत्वा सम्भवात् । पिशाचस्प्रातीन्द्रियतया लौकिकसन्निकर्षजन्योपलब्धियोग्यत्वाभावात् । नापि योग्ये अधिकरणे प्रतियोग्यनुपलब्धिः । आत्मनि धर्माद्यभावप्रानुपलखिगम्यत्वापत्तेः । अधिकरणात्मन उपलब्धियोग्यत्वात् । किन्तु योग्याचासावनुपलब्वियेति कर्मधारयः । अनुपलब्ध योग्यताच तर्कितप्रतियोगिसत्त्वप्रसञ्जितप्रतियोगिकत्वम् । यो प्रभावः प्रमेयः स्यात् तसा यः प्रतियोगी तसा सत्त्व ेन अधिकरणे तर्कितेन प्रसञ्जितमापादनयोग्य प्रतियोगि उपलब्धिस्वरूपं यसा अनुपलम्भसा तत्त्व' तदनुपलब्धेर्योग्यत्वमित्यर्थः ।
aurfe स्फीतालीaafत भूतले यदि घटः स्यात्तदा घटीपलग्भः स्यादित्यापादनसम्भवात् तादृशभूतले घटाभावो ऽनुपलब्धिगम्यः । स्तम्भ पिशाचभेदोपानुपलब्धिगम्य एव । स्तम्भ यदि तादात्मेन पिशाचसत्त्व' स्प्रातदा स्तम्भसा प्रत्यक्षत्वे water पिशाचापि प्राचोपलब्धि: स्प्रादित्यापादनसम्भवात् । आत्मनि
सत्त्वपि तयोरतीन्द्रियतया निक्क्तोपलम्भापादनासम्भवान्न धमाधमभावानुपलधिगग्यत्वम् । अधिकरणेन्द्रियसन्निकर्षात् भूतलादेः प्रत्यचीपल - रावश्यकत्वेपि तद्गताभावेन सहेन्द्रियसन्निकर्षासम्भवादभावस्यानुपलब्धिगम्यत्वमेव । warवीत भाष्यकृता अनिष्टप्रति । विशेषणतासम्बन्ध नाभावेन्द्रियसन्निकर्षस्तु नैयायिकाभिमतोऽस्मिन्नये नादरणीयः
नन्वनुपलब्धिरुपलम्भाभावः सोपानुपलब्धिगम्य एवेत्यनवस्थापत्तिरितिचेन्न । प्रतियोगिज्ञानाभावा हि चक्षुरादिवत् सत्तामात्रेण प्रतियोग्यभावज्ञानहेतुता न तु ज्ञातवया । येनानवस्था सत्रात् ।
योग्यानुपलब्धिस्तु योग्यास्मरणमपि । भाष्ये प्रमाणाभावपदं योग्यामरणस्त्राप्यपलक्षणम् । तेन यो अहनि गृहे प्रातरवस्थितो मध्यन्दिने केनचित् पृच्छाते किमस्मिन् ग्टहे प्रातर्माथुरः कश्चित् पुरुषो दीर्घतमः शुक्लवासा लोहितवर्णः
For Private And Personal