________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१७६
संग्रह: ।
समायात इति, स तदानीमेव योग्य मरणानुदयात् तसा प्रतिरागमनाभाव विनैवेन्द्रियवप्रापारमवधारयन् नेति प्रतिवक्ति । प्रातर्य बसावस्मिन् ग्टहे समायातः स्प्रात्तदा बावस्थितेन मयावश्यमेव दृष्टः स्यात् दृष्टश्वायं स्मर्त्तवा स्यादित्यापादनसम्भवात् । तत् सिद्धं योग्यानुपलब्ध ेः प्रमाणान्तरत्वम् । एतावन्त्य वैतन्मते
प्रमाणानि ।
पौराणिकास्तु सम्भवैतिह्ययोरपि प्रमाणान्तरत्वं मन्यन्त े । तथाहि सम्भवी भूयः सहचारदर्शनजन्यज्ञानम् । सच सम्भवति ब्राह्मणे विद्या । सम्भवति खायां द्रोणादकप्रस्था इत्यादौ प्रमाणम् । ऐतिह्यमपि इ वटे यचः प्रतिवसतीति'हो' डा इत्यादिवाक्यम् । तदपि तत्प्रतीती प्रमाणमिति ।
ते
तो यत्
मीमांसकमते सम्भवस्यानुमानेऽन्तर्भावः । खारीत्वसा द्रोणाद्यविनाभूतत्वात् । ऐहिष्ट्यस्यापि आप्तप्रवक्तृकत्वनिश्वये शब्दे ऽन्तर्भावएव । अनाप्तप्रवक्तृकत्वे अनिर्दिष्ट प्रवक्तृकत्वे च अप्रमाणतैव । प्रतिभाख्यमपि प्रमाणान्तरं कैश्विदिष्यते । भ्राता आगन्तेत्यादिकम् । तदपि न प्रमाणान्तरमनिश्चायकत्वात् । काश्यपौयै र्धधर्म्मम्मृषीणां प्रतिभागम्यमास्थितं तदयुक्तम् । माधयोयगजसन्निकर्षादेवावगमात् । लोकप्रसिद्धिरपि प्रत्यक्षाद्यन्तर्गतैबेति न प्रमाणान्तरम् । तस्मात् षड़देव प्रमाणानि । तथाच रासायणे । राम षड़ युक्तयो लोके याभिः naisa दृश्यत इति ।
शकाब्दे ब्योमपचाष्टभूमिते शौरिवासरे। शुक्ल नवम्यां बैशाखे ढौकेयं पूर्णतां गता ॥ नवद्दोपासन्नभूमौ श्रीमद्भागीरथीवर्ट ।
ग्रामं पूर्वस्थलों नाम विद्धि वासस्थलों मम ॥
इति श्रीमहारतेश्वरीप्रसादलब्धमहामहोपाध्यायोपाधिकश्रोष्टष्णनाथ
विरचिता प्रतिपादिका नामार्थसंग्रह
टोका समाता ।
For Private And Personal