________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
પ્
सदनं कणोमीति मन्त्रस्य पुरोडाशसदनकरणाङ्गत्वम् । सदनं कणोमोति लिङ्गात्, न तु वाक्यात् ।
आम्रायते । स्योनन्त सदनं कृणोमि घृतसा धारया सुषैवं कल्पयामि । तस्मिन् सोदामृते प्रतितिष्ठ व्रीहोणां मेध सुमनसामान इति । अस्यार्थः । भीः पुरोडाश ते तव सोनं समीचीनं सदनं स्थानं कृणोमि करोमि तच स्थानं घृतस्य धारया सुषेवम् सुष्ठु सेवितुं योग्यं कल्पयामि । भी व्रीहोणां मेघ सारभूत त्वं सुमनसप्रमानः समाहितमनस्कतस्मिन् अमृते सुष्ठु सेवितु योग्य सदने सौद उपविश प्रतितिष्ठ स्थिरोभव । अत्र विनियोगविशेषाश्रवणात् मन्त्रलिङ्गनैव विनियोगे कर्त्तव्ये किं कल्पयामान्तपूवार्डेन उपस्तरणरूपसदनकरणप्रतीतेः पूब्बाईसा सदने तथा तस्मिन् सौदान्मृते इत्यादि परार्थेन पुरोडाशसादनप्रतीतेः पराईसा सादने इति विभज्य विनियोगः कर्त्तव्यः । उत तस्मिन्निति प्रकृतवाचिना तच्छब्देन यत् सदनं करोमि तस्मिन् सीदेत्यन्वयबोधात् पराईसा पूर्वार्द्धसापेचतया एकवाक्यत्वावगमात् तदनुरोधेन पूबापराईयोरुभयोरेव स्थानकरणे पुरोडाशare च विनियोगः । तव विनियोजिका श्रुतिरेवं कल्पनीया समग्रेण मन्त्रेण स्थानं कर्त्तव्य तथा समग्रेण मन्त्रेण पुरोडाशः स्थापनीयश्चेति । एवं संशये उभयोस्तुल्यवलवे विकल्पप्राप्तेरुक्त' वाक्याल्लिङ्गं वलवदिति । यतः कल्पयाम्यन्तस्य सदनकरणार्थप्रकाशन सामर्थ्यरूप लिङ्ग प्रत्यक्षम् । तस्मिनित्यादेश्च पुरोडाशसादनार्थप्रकाशनसामर्थ्यरूप ं लिङ्ग प्रताचम् । प्रतप्रक्षेण च लिङ्ग ेन पूबाईसा सदनकरणे पराईसा' च पुरोडाशसादने विनियोजिका श्रुतिठिति कल्पयितुं शक्यते । समग्रमन्त्रसा प्रत्येकं विनियोगस्तु न तावत् प्रथमं बुद्धौ विषयौभवति । पराईसा सदन करणार्थप्रकाशन रूपसामर्थ्यानव धारणात् । बाईसा च
पुरीडाशसादनार्थप्रकाशनरूपसामर्थ्याप्रतीतेः ।
तस्मिन्नितान्वयवोधकृतैकवाक्य`तावधारणानन्तरन्तु पराईसहकृतसैव पूल्बाईसा सदनकरणार्थप्रकाशकत्वं पूर्वाईसहा व पराईा पुरोडाशसादनार्थप्रकाशकत्वमिति निश्चिता समग्रमन्त्रसा
For Private And Personal