________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
४
- तदिदं लिङ्गं वाक्यादिभ्योवलवत् । अतएव स्योनन्ते
लिङ्गा गौणार्थप्रकाशनसामर्थ्यरूपवानिरासफलमाह नविति। तस्य वर्हिरियादिमन्त्रसा। तल्लवनं कुशलवनमेव । एषकारगर्भवात् कुशसदृशटणान्तरलवनं प्रकाशयितुं खतोऽसमर्थत्वं प्रवीयते। असमर्थत्वादिवि पाठतु । तल्लवनमुलपादिखवन सितार्थः । असमर्थत्वात् खतोऽसमर्थत्वादितार्थः । तथाच गौणार्थप्रकाशने शब्दाना स्वाभाविकी शक्तिरेव नास्ति, प्रमाणान्तरवलात्तु तत्प्रत्यायनमखाभाविकम्। वदपि प्रमाणान्तरमन नास्तीतिभावः। तथाचीतं पार्थसारथिमिः ।
गौणे सदपि सामयं न प्रमाणान्तर विना।
आविर्भवति मुखा तु शब्दादेवाविरस्ति तत् ॥' तात्पर्य्यश्च खती मुखा गौणार्थपरता पुनः ।।
प्रमाणान्तरविज्ञेया तदभावीऽव सिध्यति ॥ यायमालायामपि। सब लवनप्रकाशनसामलक्षणेन लिङ्गेन अर्थ मन्त्री खवनक्रियायां विनियुज्यते। लवितव्यच्च वहि विविध मुखय गौणञ्च । मुखा कुशकाशादि दशदर्भरूपं गौणन्तु तत्सदृशं हणन्तरम् । तस्मिन् वर्हि भब्दमा मानवके अग्निशब्दवत् गुणयोगेन प्रवृत्तत्वात् । तथासति दर्भसा तृणान्तरसा च लवने मन्त्रविनियोग प्राप्ते बूम इतादिना मुख्यसैव लवने मन्त्रविनियोगो न गौणसेप्रति सिद्धान्नितम्। तथाच तीवाधाय दितीयपाद सिद्धान्तसूत्रम् ।
अर्थाभिधानसामान्मन्त्रेषु शेषभावः स्यात्
तस्मादुत्पत्तिसम्बन्धीऽर्थेन नितासंयोगादिति। एष न्यायोऽन्यवाप्यतिदिशति एवमिति। अन्यत्रापि अग्नये जुष्टं निर्धपामौत्यादौ। अस्यापि मन्त्रसा साक्षादिनियोजक श्रुतिविरहेपि लिङ्गात् श्रुति कल्पयित्वा निव्वीपादौ विनियोगः कर्त्तव्य इति भावः ।
लिङ्गस्य वाक्यादिभ्यो पलवत्व' दर्शयति नदिदमिसि। अतएव लिङ्गसा वाक्यादिभ्यो वखवत्त्वादेव। स्पोनने सदनमिति। दर्शपौर्णमासप्रकरण मन्त्र
For Private And Personal