________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४८
अर्थसंग्रहः ।
वर्हिर्देवसदनं दामीतिमन्त्रस्य कुशलवनाङ्गत्वं नतुलपादिलवणाङ्गत्वम् । तत्र वर्हिर्दामीति लिङ्गान्तल्लवनं प्रकाशयितु' समर्थत्वात् । एवमन्यत्रापि लिङ्गविनियोगोद्रष्टव्यः ।
Acharya Shri Kailashsagarsuri Gyanmandir
सामर्थ्यं
गौणार्थप्रकाशन सामर्थ्यं * रूढ़ार्थप्रकाशसामर्थ्यञ्चादरणीयमिताचाह रूढिरेवेति । रूढ़ मुखप्रार्थप्रकाशशक्तिरेवेतार्थः । एवकारेण यौगिक सामर्थ्य गौणसामर्थ्यञ्च निराकृतम् । तत्र यौगिकसामर्थ्यनिराकरणफलमाह तेनेति । सामर्थ्यवानादिपरम्परागत मुखा शक्तिरूपत्वेने तार्थः । नाभेद इति । समाखाया ऐक्य' नेतार्थः । एतेन यौगिकसामर्थ्यनिरासात् न समाखप्रायामतिव्याप्तिरिति दर्शितम् । गौणसामर्थ्यानिरासफलन्तु न तूलपादिलबनाङ्गत्वभितानेन वक्ष्यते । वर्हिरिति । देवानां सदनं सौदतास्मिन्निति प्रत्पत्त्या उपवेशनाधिकरणभूतं रिह दामि लुनामीतार्थः । कुशलवनाङ्गत्वं कुशच्छेदने विनियोज्यत्वम् । तथाच दर्शपौर्णमासप्रकरणे एतन्मन्त्रमात्रं श्रूयते न पुनरनेन मन्त्रेण किं कुष्यादिताच कापि श्रुतिरस्ति । श्रतः साचाद्दिनियोजिकायाः श्रुतेरभावात् मन्त्रस्थबर्हिःपदेन दर्भत्वेन मुनिपरिभाषित कतिपयट णविशेषरूपमुखप्रार्थप्रकाशात् दाभीतानेन चदानलूनावितामा रूपतया अनादिपरम्परागत मुखप्रार्थरूपलवनप्रकाशात् अनेन मन्त्रेण कुशं विन्दद्यादिति श्रुतिं कल्पयित्वा तद्दलेन कुशच्छेदने विनियोगो मन्त्रस्येतिभावः । ननु तर्हि लैङ्गिकविनियोगोपि श्रौत एव भवति तत्कथमनयीर्बलावलभावोऽङ्गीक्रियते इयोरेव श्रौतत्वाविशेषेण तुल्यबलत्वादितिचेत् । अत्रोच्यते, लिङ्गादिभिरपिकल्पनीयश्रुतिमूलक एव विनियोगः प्रविपाद्यतइति सताम् । परन्तु श्रुतिज्ञानसा विलम्वितत्वाविलम्वितत्वाभ्यां दुर्बलत्वसवलत्वे अङ्गीक्रियेते । ततश्च प्रतप्रदश्रुतेः प्रमाणान्तरनिरपेक्षतया अविलम्वेन प्रतीतिविषयत्वात् बलवत्त्वम् । कल्पनीयश्रुतीनान्तु प्रमाणान्तरसापेचतथा विलम्वेन प्रतीतिविषयत्वात्दुर्वलत्वमुचितमेव । तदुक्त' वार्त्तिकलङ्गिः ।
विनियोaौ श्रुतिस्तावत् सर्व्वेष्वं तेषु सम्मता । ate: सन्निकर्षेण विप्रकर्षेण च स्थिता ॥
For Private And Personal