________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
४७ शब्दसामर्थ लिङ्गम्। यथाहुः । सामर्थं सर्वशब्दानां लिङ्गमिताभिधीयते । सामर्थ्यम् रूढिरेव । तेन समाख्यातो नाभेदः । तेन
अत्र विकल्प अष्टदोषापावादावृत्तौ च गौरवात् ऐन्द्रौपदैन प्रथममिन्द्रीपस्थितेस्वहिरीधन गाईपतापदमेवेन्द्रलाक्षणिक न्याय्यमिति प्राप्त लिङ्गादीनां श्रुतापक्षया दौर्बल्यं विलम्वे नार्थप्रतिपादकत्वादिति सिद्धान्तितं श्रुतिलिङ्गेति सूत्रण । अर्थप्रतिपत्तौ विलम्बश्च अनुमानादिगम्यत्वात् । विनियोगवोधकशब्दसा तु झटितापस्थापकत्वं प्रताचत्वादिति मन्त्रस्थमिन्द्रपदमेव गार्हपतालाक्षणिकमिति । तथाचीत वार्तिकवाद्भिः ।
यथा शीघ्रप्रवृत्तवाल्लिङ्गादेर्बाधिका श्रुतिः ।
तथैव विनियोगेपि सैव पूर्व प्रवर्तते ॥ शास्त्रदीपिकायामातम् ।
यावर्दव हि मन्त्रार्थों मन्त्रेण प्रतिपाद्यते । तावदेव श्रुतिर्मन्वं गार्हपतवार्थतां नयेत् ॥ मन्त्रार्थ मन्त्रतो बुद्धा पश्चाच्छब्दं निरूप्य च । मन्त्राकानावशेनेन्द्र शेषत्वे श्रुतिकल्पना ॥ श्रुनया प्रताच्या पूर्व गार्हपत्तयाङ्गतां गते । निराकाझौलते मन्चे निम्मूला श्रुतिकल्पना ॥ तेन शीघ्रप्रवर्त्तिन्या श्रुतया लिसा बाधनम् ।
प्रताचे चानुमाने च यथा लोके वलावलम् ॥ लिङ्ग लक्षयवि शब्दसामर्थ्यमिति। शब्दस्यार्थप्रकाशनसामर्थ्यमितार्थः । तथाचाहुर्भाष्यकाराः । यच्छब्दसार्थमभिधातु' सामर्थ्य तल्लिङ्गमिति । वार्तिककारा अपि यच्छब्दस्यीक्तिसामर्थ्य तल्लिङ्गमितमाहुः । खयमपि बद्धसम्मतिमाह यथाहुरिति । सामर्थ्यमाभिधानशक्तिः । तच्च किं यौगिकार्थप्रकाशनसामर्थ्य
For Private And Personal