________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
84
अर्थसंग्रहः /
अतएवेन्द्रया लिङ्गान्नेन्द्रोपस्थानार्थत्वम् । किन्तु ऐन्द्रया गार्हपत्यमुपतिष्ठत इत्यत्र गार्हपत्यमिति द्वितीयाता गार्हपत्योपस्थानार्थत्वम् ।
Acharya Shri Kailashsagarsuri Gyanmandir
सह प्रस्थितयो हि प्रमाणयोर्यसा विषयदेशे चिरेण प्राप्तिर्भवति तसा विपी दौर्व्वल्य करो भवत्यवधारिते तु विनियोगे इति ।
अतएवेति । श्रुतेः प्रावल्यादित्यर्थः । ऐन्द्रप्रा इति । ऐन्द्रया ऋच: लिङ्गात् इन्द्रोपस्थानार्थत्वमिन्द्रोपस्थान करणत्वं नेत्यर्थः । श्रयमाशयः । ऐन्द्रा गार्हपत्यमुपतिष्ठत इति श्रूयते । तत्र ऐन्द्री इन्द्रप्रकाशिका ऋक् । साच " कदाचन स्तरोरसि नेन्द्र सवसि दासुषे” इति मन्वात्मिका । तसा मन्वप्रार्थप्रकाशमसामर्थ्यरूपलिङ्ग ेन इन्द्रः प्रकाश्यते । अर्थो यथा । भो इन्द्र कदाचन कदाचिदपि न स्तरोरसि घातको न भवसि किन्तु दासुषे आहुतिं दत्तवते. यजमानाय सश्चसि प्रीयसे इति । ऐन्द्रेति तृतीयाया मन्त्रमा उपस्थानकरणत्वं गम्यते । तसा चेन्द्रप्रकाशनसामर्थ्येन तदुपस्थानसा इन्द्रकर्मकत्वावगमात् मन्त्रसेन्द्रोपस्थाने विनियोगः प्रतीयते । यद्यप्यनेन मन्त्रेणेन्द्रमुपतिष्ठेतेति विनियोजकशब्दो नास्ति तथाषि यद्यसौ मन्त्र इन्द्रोपस्थानार्थो न सप्रान्तदाऽनेनेन्द्रप्रकाशनमनुपपन्नम् । न खल्वन्यो प स्थान वेलायामन्य स्तुति रुचितेत्यथापत्त्या अयं मन्त्र इन्द्रीपस्थानकरणमिन्द्रप्रकाशकत्वात् वर्हिर्देवसदनं दामीति मत्वसा कुशच्छेदन करणत्ववदित्यनुमानेन वा मन्त्र से द्रोप स्थान कर गावचारणात् । गार्हपत्यमुपतिष्ठत इत्यव गार्हपत्यपदरूपया अभिधाचा श्रुत्या अग्रिविशेषः प्रतीयते । featurरुपया विनियोगा श्रुत्या च प्रीतिहेतुव्यापारात्मकोपस्थानक्रियाजन्यप्रौतिरूपफलाश्रयत्वलक्षणं गार्हपत्यगतं कर्मत्वं वोध्यत इति मन्त्रमा गाईपतीपस्थाने विनियोगः प्रतीयते । अच संशयः । किमुभयोः प्रमाणत्वाविशेषात् विकल्पः । किंवा प्रतिप्रधानं गुणावृत्तिन्यायेन इन्द्रोपस्थाने गार्हपतत्रोपस्थाने च विनियोगः । अथवा श्रुतप्रा लिङ्ग' बाध्यतां मन्त्रस्थमिन्द्रपदं गार्हपतापरमस्तु । होखित् विनिगमनाविरहेण लिङ्ग नैव श्रुतिर्वाध्यतां गार्हपता पदमिन्द्र लाक्षणिक मन्तुि ति ।
For Private And Personal