________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
४५
सेयं श्रुतिर्लिङ्गादिभ्यः प्रवला। लिङ्गादिषु न प्रत्यक्षो विनियोजक: शब्दोऽस्ति किन्तु कल्पाः। यावच्च ते विनियोजकः कल्पाते तावत् प्रत्यक्षया श्रुत्या विनियोगस्य छातत्वेन तेषां कल्पकत्वशतोव्हतत्वात् ।
जिज्ञासायामाह आख्यातेनेति। हि यस्मात् । सा भावना। कर्तारं विनेति । अयमाशयः। भावना कति: साच चेतनत्र्यापाररूपा। अतः खायचेतनसाकाङ्गत्वेन शादी ह्याकाका शब्देनैव प्रपूर्यतइतिन्यायात् यावत् कर्ता नोपादीयते तावदाखबातोपस्थितापि भावना वाक्यार्थपरिसमाप्तिमपारयन्ती कर्तुं कर्तारमध्याहारयतेवेति भावनैव तमाक्षिपतीति। ननु कर्तारमन्तरेण कृतेरनुपपत्त्या कर्ता अापत्तिलभ्यो अनुमेयो वा भवतु, कथमस्याध्याहार्यत्व मुक्तमिति चेन्न अर्थापत्यादिना लब्धेपि कर्तरि आख्यातायान्वयासम्भवादध्याहारसैव न्याय्यत्वात् । नहि शाब्दमशाब्देनान्वेति। अतएव विश्वजिता यजतेतवादी यजेतेतायावार्थभावनान्वयासुपपत्या स्वर्गकामपदाध्याहारः सिद्धान्तितश्तुयाध्यायटतीयपाद ।
तृतीयाध्यायटतीयपाद "श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षा”दिति सूवेण श्रुत्यादौनां पूर्वपूवापेक्षया परपरस्य दौर्बल्यं प्रतिपादयता श्रुतेः सर्वस्मात् प्रावल्यमुक्त तत् प्रदर्शयितुमाह सेयमिति । लिङ्गादिषु लिङ्गादिसमाख्यापर्यन्तेषु । प्रत्यक्षः श्रवणविषयः । विनियोजकः विनियोगवोधकः । ननु यदि शब्दी नास्ति कथं तर्हि तेषां विनियोगसाधनत्वमङ्गौक्रियतइत्यत आह किन्विति । कल्पग्री अनुमानेनार्थीपत्ता वा प्रत्येतव्य: । ननु कल्पनीयोपि विनियोजकः शब्दः शब्दत्वाविशेषात् तुल्ावत्प्रमाणमस्वित्यत आह यावच्चेति । यावता कालेनेत्यर्थः। तै लिङ्गादिभिः। विनियोजकः अनेनैवं कर्त्तव्यमिति वाक्यविशेषः। तेषां लिङ्गादीनाम्। कल्पकत्वशक्तेः कल्पनासामर्थ्य सा। व्याहतत्वादिति। विपरीतप्रत्यक्षसा प्रागत्पन्नसा अनुमित्यादिप्रतिबन्धकत्वादितिभावः । अतएवोक्त वार्तिककारैरपि ।
For Private And Personal