________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।.
५१.
समभिव्याहारो वाक्यम् । समभिव्याहारश्च साध्यवादिवाचकहितीयाद्यभावेपि वस्तुतः शेषशेषिवाचकपदयोः सहो-.
प्रताकं विनियोगोऽवधारयितुं शक्यते। अती लिङ्गकल्पनाव्यवधानेन श्रुतिकल्पनाविलम्वितत्वरूपादर्थविप्रकर्षाम्लिङ्गादाक्यं दुर्बलम् ।
तथाहि भादौ तस्मिनियस्यान्वयवोधस्तदनन्तरमेकबाक्यनावगमस्तदुत्तरं पूर्वापराईयोरुभयोरेव प्रतेकार्थप्रकाशनसामर्थ्य रूपलिङ्गकल्पनं पश्चाच्च समग्रमन्त्रसा प्रनाककर्मणि विनियोजिका श्रुति: कल्पनीया। यावता कालेनेयं कल्पनापरम्परा सम्पत् साते ताक्ता कालेन प्रताक्षलिङ्गइयेन पूर्वापराईविभागेन विनियोजिका शुप्ति: कल्पिता सात् । कल्पितया च तया श्रुतया पश्चानाविनी श्रुतान्तरकल्पना वाय तेति लिङ्ग वाक्याबलवत् । . वाक्य लक्षयति समभित्र्याहार इति । यद्यपि “एकार्थमनेकपदं . वाक्य मिति भाष्यकारैः परस्पराम्बिसपदसमूहमा याक्यत्वं प्रतिपादितम् । तथापि यहाक्यसा विनियोजकत्वं तल्लक्षणसावापेक्षिततया श्रुत्यादौ वाक्यत्वसगावेपि तथाविधवाक्यसा विनियोजकलाभावात् वाक्यलचणसा तत्साधारण्ये प्रयोजनाभाव इति वाक्यसामान्यलक्षणमुपेक्षितम् । . खलक्षणमा युतपादिव्याचवं व्याख्यया स्पष्टयति समभिव्याहारश्चेति। लक्षणवाक्ये समभिव्याहारपदं समभिव्याहारमात्रपरम् । उपकार्योपकारकयोः सहीञ्चारणमावमिति तदर्थः। अती मावान्तर्भावादाह साध्यत्वादिवाचकैति । कर्मत्वादिवाचकेतार्थः । कर्मत्वकरणत्वादिवाचकानि च द्वितीयाहतीयादौन्येवेति तदेवाह हितीयादौति । एवञ्च साध्यवादिवाचकद्वितीयाद्यघठितत्वे सति शेषशेषिवाचकपदयोः सहीञ्चारणमितिः लक्षणमापाततः फलितम् । एतेन कर्मवकरणत्वादियोधकहितीयाटतीयादिघटितायाः श्रुतेात्तिः । ननु कर्मत्वकरणत्वादिवीधकहितीयाद्यभावे कथं सहीञ्चाय॑मानपदयोः शेषशेषिवाचकत्वमवधार्यमितात. आह वस्तुत इति। तात्पादितार्थः । शेषशेषौति । उपकार्योपकार केतार्थः । पदयोरिति । एतेन लिङ्गादिव्यात्तिः । लिङ्गादिकृतविनियोगस्थले शेषशेषिवाचकपदविरहात् । वथाच साध्यत्वादिवाचकहिवीयाद्य
For Private And Personal