________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अर्थसंग्रहः ।
१२१
च विधीयमाने वाक्यभेदः । तस्माच्चिवाशब्दः कम्मनामधेयम् । तथाच चित्रया यागेन पशु भावयेदिति सामानाधिकरण्ये - नान्वयान वाक्यभेदः । प्रकृतेष्टेरनेकद्रव्यत्वेन चित्राशब्दवाच्यत्वोपपत्तिः ।
अग्निहोत्रं जुहोतीत्यत्राग्निहोत्र शब्दस्य कमनामधेयत्वं, तत्प्रख्यशास्त्रात् । तस्य गुणस्य प्रख्यापकस्य प्रापकस्य
ܝ
Acharya Shri Kailashsagarsuri Gyanmandir
प्रक्रान्त
एवञ्च चित्रया यजेतेतासा नोत्पत्तिविधित्वसम्भवो द्रव्यदेवताप्रकाशकत्वाभावात् । किन्तु दधिमध्वितप्रादिवाका प्रवोत्पत्तिविधित्वं द्रव्यदेवताप्रकाशकत्वात् । चित्राararस्य तु उत्पत्तिविधिप्रकरणीयसा संज्ञाविधायकत्वानङ्गीकारिभिः यागौयधर्म्मविशेषविधायकत्वमेवावश्यमभुप्रपेयम् । तथा सति वाकाभेदी भवतावेrग्राह यागप्रति । प्रक्रान्त सेप्रतिशेषः । सम्बन्ध इति । उत्पत्तिविधौ फलसम्वन्धाभावादाकाङ्क्षितस्यानेन वाक्प्रन विधानावश्यकत्वादितिभावः । यदि फलसम्बम्धमात्रविधायकत्वमिष्यते, तदा चित्रयेतानर्थकमतस्तत्सार्थकप्राय • यथाविचित्रद्रव्यरूपगुणसम्वन्धविधायकत्वमपि भवता arrfecare
कथञ्चिद्र पेण गुणसम्वन्ध चेति । तदा वाकप्रभेदोऽवश्यम्भावीतग्राह वाकप्रभेद इति । यागेन पशु भावयेत् यागञ्च चित्रया भावयेदित्य वं वाक्यभेद इत्यर्थः । एतस्मादाक्य मैदानामधेयत्वमेव चिवाशब्दस्येत्याह तस्मादिति । दर्शितयाकाभेदापादादित्यर्थः । नामधेयत्वपक्षे वाकप्रभेदाभाव इतग्राह तथाचेति । नामधेयत्वे चेतार्थः । विवया चित्रानामकेन । ननु तत्रा इष्टे श्चिवानामकत्वं कथमुपपद्यत इतपत आह प्रकृतेष्टेरिति । प्राजापतेाष्टे रितार्थः । अनेकद्रव्यत्वेन संसृष्टदध्यादिनानाद्रव्यकत्वेन । नानावर्णविशिष्टपटादेरिव नानाद्रव्यविशिष्टेष्टेरपि चिवापदवाच्यत्वसुपपद्यत इतिभाव, 1
1
तत्प्रख्यशास्त्रमा नाम प्रेयत्वकल्पनानिमित्तत्वोदाहरणमाह अग्रिहोत्रमिति । मन्वयं गुणविधिरेव प्रान्न कमनामधेयमितात आह तत्प्रखाशास्त्रादिति । तं
१६
For Private And Personal