________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२२
अथसंग्रहः ।
शास्त्रस्य विद्यमानत्वादग्निहोत्रशब्दः कम्मनामधेयमिति यावत् । नवयं गुणविधिरेव कुतोनेति चेन्न। यद्यग्नी होत्रमस्मिन्निति सप्तमीसमासमाश्रित्य होमाधारत्वेनाग्निरूपो गुणो विधेयस्तदा यदाहवनीये जुहोतीत्यनेनैवाग्ने : प्राप्तत्वात्तद्विधानानर्थक्यम् ।
अग्नयेहोत्रमस्मिन्निति चतुर्थीसमासमाश्रित्य अग्निदेवतारूपोगुणोऽनेन विधीयत इति चेन्न, तद्देवतायाः
विधित्सितगुणं प्रपष्ट बदतीति तत्प्रखाम्। तथाविधशास्त्रादितार्थः। अग्निहोत्रशब्दसा कर्मनामधेयत्व तत्प्रखाशास्त्रादिति खी नवाकासग्रार्थं व्यक्त प्रकाशयति तसंग्रलयादि। यावदिति व्यको अर्थ इतार्थः । तत्प्रखाशास्त्रसज्ञाबे गुणविधित्वं कुतो नौमादितावम् शङ्कतेननिति शहां निराकरोति नेति । अत्र कौटशो गुणी भवता विधातुमिध्यते हीमस्याधारभूतोऽग्निर्देवता वा। तत्राये टूषणमाह यद्यग्नाविति। सप्तमौसमासं सप्तम्यन्तपदपूर्वकन्यधिकरणबहुव्रीहिसमासम्। तत्रापि होमाधारत्वेनाग्नेः प्रकाशकसा शास्त्रान्तरसा सद्भावादतहाक्येन तद्गुणविधानस्यानर्थक्यमित्याह तर्दति । .. दितीयमाशङ्का निराकरोति अनय इति। चतुर्थीममासं चतुर्थन्तपदपूर्वकव्यधिकरणबहुव्रीहिसमासम्। यथाश्रुतन्तु न सङ्गच्छत। बहुव्रीहिविग्रहप्रदर्शनात् । केचित्तु अस्मिन्नित्य शमपंठित्वा अग्नये होत्रमग्निहोवमिति चतुर्थीतत्पुरुषं मन्यन्त तदसत् आग्नये होत्रमस्मिन्नितिवहुव्रीहिविग्रहसा भाष्यतन्त्रवार्तिकशास्त्रदीपिकान्यायमालाकार दर्शितत्वात् । तन्त्रवार्त्तिकादौ शब्दतीपि वहुव्रीहरङ्गीकाराच्च। तथाच तन्त्रवार्तिके पूर्वपक्षवर्णने। “अग्नये होत्रमस्मिन्निति सिद्धान्ते प्युपगमादन्यसमासाानुपलधेश्वान्त तमत्वर्थो बहुब्रोहिरखेदैनगुणं विधत्त" इति लिखितम् । शास्त्रदीपिकायाञ्च “नच मत्वर्थलक्षणा अग्निहोवपदे, बहुब्रीहिणैव अग्नयेहोवसमिनिति मत्वर्थस्यीक्तत्वा"दित्यभिहितम् । “चतुर्थों तदार्थवलिहितसुखरक्षित"
For Private And Personal