________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः।
शास्त्रान्तरेण प्राप्तत्वात् । किन्तच्छास्त्रान्तरमितिचेत् । यदनये च प्रजापतये च सायं जुहोतीति केचित् । अपरेवग्नि
यॊतिर्कोतिरग्निः स्वाहेति मन्त्रवर्ण एवाग्निरूपदेवताप्रापकः। नन्वग्ने मान्ववर्णिकले प्रजापतिदेवतया वाधः स्यात्। मन्त्रवर्णस्य चतुर्थीतो दुर्बलत्वात् । यथाहुः ।
रिति सूत्रेण तदादिभिरैव चतुर्थीसमासस्थानुशिष्टतया अत्र चतुर्थीसमासस्यानुशासन विरुद्धत्वाञ्च। श्रतएव भट्टपादैः। न चतुर्थीसमाससा लक्षणञ्चाव दृश्यत इत्यग्निहोत्रपदार्थविचारऽभिहितम् । व्यधिकरणबहुव्रीहस्तु वहुशोऽङ्गीकारानामुभासनविरुद्धता।
अपिच अपये होवमिति समासाभुपगमे अग्निहोत्र जुहीतीत्यत्र जुहीति होममावार्थ: साझ्यागार्थों वा। आद्य होत्रपदपौनरुत्यम् । जुहीतीत्यनेनैव तत्सिद्धेः । हितीये च प्रारम्भादापरिसमाप्त : सानयागात्मकव्यापारनिचयसा अग्निहोवेण सहाभदान्वयानुपपत्तिः। नह्यसौ ब्यापारनिचयात्मकः साझ्यागी अग्नये होवमिति व्यपर्दष्टुं शकाते। नानाच्यापारघटितत्वात् । अग्नये होवमस्मिन्निति वहुव्रीहौ तु जुहोत्यर्थसा हीममात्रत्वाङ्गीकारे अन्वयासम्भवेपि साङ्गयागरूपत्वाभापगमे सम्भवतप्रवाभेदान्वयः। नानाव्यापारात्मक तस्मिन् अग्न्यु द्देश्यक होमसयापि सत्त्वादिति। अवापि कल्प तत्प्रापकस्य शास्त्रान्तरमा सहावादानर्थ कामवेति निराकरण हेतुमाह तद्देवताया इत्यादि । शास्त्रान्तरमुपदर्शवितुमाह किन्तदिति । केचित् भाष्यकारादयः। अपरे शास्त्रदीपिकाकारादयः। अग्निहीबहीमे श्रूयते अग्निोतिर्कोतिरनिः स्वाहेति सायं जुहोति, सूर्यो?तिज्योति: सूर्य: स्वाहेति प्रातरिति। एताभ्यां शुतिझ्या सायंप्रावहीमयो यथाक्रम मन्त्री विनियुक्तौ। सयोः सायं होममन्त्रएव तत्पख्यशास्त्रमित्याह अग्निोतिरिति। मन्त्रवर्णों मन्त्रघटकोऽग्निशब्दः। आशङ्खते ननिति । मा-जवर्णिकत्वे मन्त्रघटकशब्दावगतत्वे । प्रजापतिर्देवतया यदग्नयेच प्रजापतयंच सायं जुहोतीति विधिवाक्यावगतथा ।
For Private And Personal