________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२४ . अर्थसंग्रहः।
तद्धितेन चतुर्था च मन्त्रवर्णेन वा पुनः ।
देवताया विधिस्तत्र दुर्व्वलन्तु परं परम् ॥ इति चेन। यदग्नये च प्रजापतये च सायं जुहोतीत्यत्र न केवलप्रजापतेर्बिधानम् । किन्तु मन्त्रवर्णप्राप्तमग्निमनूद्य तत्समुच्चितप्रजापतेः। एवञ्च न वाधः केवल
वाधीऽनुपस्थानम् । अग्नेरित्यन्वयः । मन्तस्थाग्निपदाल्लक्षणया प्रजापतेरेवोपस्थितिरस्वित्याशयः । ननु मान्नवर्णिकेनाग्निना प्रजापतेरेववाधः कथम् न स्यादितात्रविनिगमनामाह मन्त्रसति । तत्र प्रमाणमाह तद्धितेनेति । तद्धितेन सास्य देवतेत्यादिना विहिताण् प्रत्ययादिना । तसा साक्षाद्दे वतावोधकतया वलवत्वम् । चतुर्थास्तु न देवतावाचकत्व' देवतार्थे तसग्रा अनुशासनविरहात् । सम्प्रदानएव सदनुशासनात् । एवञ्च प्रजापतिपदोत्तरं श्रूयमाणया तया स्वामित्वाजनकत्यागी श्यत्वरूपानिरा. कर्तृ कसम्प्रदानत्ववोधनात् तसाच देवताल्वाव्यभिचारा वताकल्पनमिति तद्धितादृढ़ला चतुथी। मन्त्रवर्ण सा तु धान्यमसौति धान्यपदे तण्डुललक्षणादर्शनाल्लाक्षणिकत्वसमापि सम्भवेन चतुर्थीती दुर्बलत्वम् । प्रमाणान्तरविरोधाभावनिश्चयानन्तरमनुमापकतया विलम्बन देवताप्रतिपादकत्वादितार्थः । इदमुपलक्षणम् । लिङ्गात् श्रुतेर्व लबत्त्वं न चतुर्थी श्रुत्यवगतसा प्रजापतेर्देवतात्वसा लिङ्गावगताग्निवाधकत्वचितप्राचाग्ने वाध्यत्वमिति द्रष्टव्यम् । तथाच मन्ववर्णावगतसमाग्नेर्वाध्यत्वामन्त्रवर्णस्याग्निर्दवताप्रापकत्वासम्भवेन न तत्प्रख्यशास्वत्वमितताशनार्थः। तामाशङ्का निराकरीति नेति। केवलप्रजापते: अग्निनिरर्पक्षप्रजापतेः। अनूद्य अग्नयइतानेनोल्लिख्य । तत्समुचितेति। अग्निसमुच्चिततार्थः । समुच्चयोऽत्र एकस्मिन् यागे इयोः सम्बन्धः । चकारहयेन प्रत्येक प्राधान्धद्योतनात् । नत्वग्रीषोमयोरिव साहिताम्। साहिताप्रतिपादकविचवहुवचन इन्दसमासाश्रवणात्। प्रजापतेरिति। विधानमितानुसङ्गः। एवञ्चे ति, उत्तरीता विरीधाभावेनेतार्थः । विरीधे हि वलीयसा दबन्न वाध्यते नत्वविरोधपीतिभावः। केवल प्रजापतीति । तथाच
For Private And Personal