________________
Shri Mahavir Jain Aradhana Kendra
१६०
www.kobatirth.org
अर्थसंग्रहः 1
>
वाधितत्वादादित्यवदुज्जलत्वरूपगुणोऽनेन लक्षणया प्रतिपाद्यते । प्रमाणान्तरावगतार्थवोधकोऽनुवादः । यथाग्निहिमस्य भेषजमिति । अत्र हिमविरोधित्वस्याग्नौ प्रमाणा
न्तरावगतत्वात् ।
प्रमाणान्तरविरोध-तत्प्राप्तिरहितार्थ -
Acharya Shri Kailashsagarsuri Gyanmandir
नौलाभिन्नत्वमिव श्रादिप्रोयूप इताव सामानाधिकरण्ये नान्वयसम्भव एव यूपस्यादिग्राभिन्नत्वं घटते । तादृशान्वयस्तु न सम्भवति यूपे श्रादितात्वा प्रताचप्रमाणविरुद्धत्वादितिभावः । तर्हि चादितापदेन किं वीध्यत इतप्रवाह श्रादितावदिति । गुणः सादृश्यम् । अनेनार्थवादेन । नन्वादितापदेन उज्जलत्व लचणमादितप्रसादृश्य कथं प्रतीयतां तसा तदशकात्वादितात श्राह लचणयेति । तथाच मुख्यार्थपरतया सामानाधिकरण्यं नान्वयसा प्रताचप्रमाणवाधितत्वादादितासादृश्यलचणया चादिता
शाभिन्नत्व प्रतिपाद्यते । तच सादृश्यमुज्जलत्वमितिभावः ।
श्रादिती यूप इत्प्रादीप्रादिपदात् यजमानी यूप:, यजमानः प्रस्तरः, यजमान एककपाल इतप्रादीनां परिग्रहः । यूपे यजमानाभेदस्य प्रतप्रचवाधितत्वात् यजमानसादृश्य यजमानवदूत्वमनेन प्रतिपाद्यते । प्रस्तरे जुडूमासादयति, सब्बा वा स्वच, इति श्रुतिविहिते प्रस्तरे, एककपाले च यजमानशब्दः प्रयुक्तस्तवापि अभेदान्वयसा प्रताच वाधितत्वात् प्रस्तरैककपालयोयजमानव ट्यागसाधकत्वं प्रतिपाद्यत इति । अतएव तन्त्रवार्त्तिके |
प्रस्तरैककपालावपि पारम्पर्येण यजमानार्थसिद्धिं कुरुतइति कार्य्यापते तच्छन्दन स्तूयेते इतुप्रक्तम् ।
frateचरणं व्याचष्टे प्रमाणान्तरावगतेति । प्रयमवधारित तासा व्याख्या । तदुदाहरणमाह यथेति । भेषजमौषवं तन्निवारकमिति यावत् । तस्यानुवादत्वे हेतुम् अवधारितार्थवादत्वं प्रतिपादयति हिमविरोधित्वप्रति । अरियं प्रशंसा | एवं न पृथिव्यामनिश्वेतव्यो नान्तरीचे, नदिवति निषेधेष्वपि । नान्तरीचे इत्यादिवाकस्य प्रमाणान्तरावधारितार्थवादत्वेनानुवादत्वम् । सचार्थवादी हिरण्य' निधाय
For Private And Personal