________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
२३१
सप्तसु तेषामप्राप्तत्वात् वैखदेवेन यजेतत्यनेन तत्र तहिधानेन लत्प्रख्यशास्त्रमन्यत्, येन तहशानामत्वं स्यात् ।
न चामिक्षायागस्यैवैतन्नामेति वाच्यम्। वैखदेवेन यजेतेति
तेषाचाष्टानां यागानां सन्निधाविदमाम्रायते वैवदेवेन यजेतेति । पत्र यजेतेल्यनेनाग्ने यादीन् यागानन्द्य किं वैश्वदेवशब्देन देवतारुपी गुणस्तेषु विधीयते किंवा तेषां नामधेयमिति संशय नामधेयत्वपचे नामो विधेयत्वा सम्भवात् यतेत्यस्यानुवादताया अङ्गीकलत्वाच्च समस्तवाक्यस्यैवानुवादता स्यादती देवता रूपगुणविधिरेव । यद्यपि वैश्वदेव्यामामिक्षायां विश्वे देवा देवता: प्राप्तास्तथापि आग्रेयादिषु सप्तमु अप्राप्तत्वाविधीयन्ते । तेष्वग्न्यादयो देवताः सन्नौति चेत्, गत्यभावाविश्वैर्देवैः सह विकल्पेन सन्तु ।
नन्वेकः शब्दः सप्त सु विधिरामिक्षायान्द नुवाद इत्यनुचितमेवेति चेन्न । यावदप्राप्तं सावविधीयत इति यवाप्राप्तिस्तत्रैव विधानस्यादुष्टत्वात् । अत्र प्रथमाध्यायचतुर्यपाद सिद्धान्तः ।
अग्न्यादौनां देवतात्वं प्रत्यचतिबोधितम् । विश्वेषां देवानान्तु वाक्येन बोधितमपि न साचात्। नहि पग्न्यादियागे विश्वेषां देवानां देवतात्वप्रतिपादकं वाक्यघटकपदमस्ति । वाक्येन विशेषां देवानां यागदेवतात्वमाचं बोध्यते । प्रकरणात्तु भाग्ने यादिष्विति प्रतिपाद्यते। एवञ्च श्रुतिप्राप्त प्रकरणप्राप्तयोरतुल्यशिष्टतया न विकल्पः सम्भवति। विकल्पपचे एकनापरस्य पाक्षिकबाधोऽवण्याभ्युपेयः । स चान्याय्य: प्रकरणन श्रुत्युक्त पदार्थबाधासम्भवादिस्युत्पत्तिशिष्ट गुणबलीयस्तया वैश्वदेवपदस्य देववारूपगुण विधायकत्वासम्भवात् कम्मनामत्वमेवेति ।
न तत्प्रख्यशास्त्रमन्यदिति । तथाच यदि वैश्वदेवेन यजेतेति वाक्येन प्रामिक्षायागे विश्वदेवदेवताकवं विधीयते तदैव तत्प्रख्यं विधिसितदेव तारूपगुण प्रापकं वैश्वदेव्यामिति शास्त्रान्तरमतीति वक्तव्यम् । यदि तु आमिचायागं विहाय प्राग्ने यादियागे वैकल्पिकवित्रदेवदेवताकत्वं विधीयते तदा तदयागे विश्वदेवताप्रकाशकमन्यत् शास्त्रं न लब्धव्यं येन तत्प्रख्य न्यायानामधेयत्वं स्थादित्याशयः ।
भवतु उत्पत्तिशिष्टगुणबलीयस्त्वेन गुणविधित्वासम्भवात् वैश्वदेवशब्दस्य यागनामधेयत्वम् । तत्तु पामिक्षायागस्यैव भवतु तस्यैव विश्वदेवदेवताकत्वेन त नामकत्वौचित्यात् । न पुनराग्रे यादियागाष्टकस्येति शझामपाकरीति न चेति । वाक्यवैययमेवोपपादयति
For Private And Personal