________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
किञ्च वाजपेयाधिकरो तन्त्रसम्बन्ध प्राशय परिहतः। धात्वर्थस्य करणत्वेनैवान्वये तन्त्रसम्बन्धशर्केव न स्यात्। तब तन्त्रसम्बन्धशङ्कापरिहारौ च व्याख्याती।
किञ्च न धात्वर्थस्य करणत्वेनैवान्वयः। गुणकामाधिकरण
अन्यत्रापि कामस्य माव्य त्वाशङ्का कृतेत्युपदर्शयति किञ्चेति । वाजपेयाधिकरण इति । प्रथमाध्यायचतुर्थपादे वाजपेयेन स्वाराज्यकामो यजेति विधेः किं गुणविधित्वं कर्मनामघयत्वं वेति संशये पूर्वपक्षः। यजेतेत्याख्यातपदं फलगुणाभ्यां तन्त्रेणान्वेतु, कर्मतया फले, करणतया च वाजपेयगुणे पन्वयात् न मत्वर्थलक्षणा नापि वाक्यमेदः । पाहत्यन्वय एव वाक्यभेदप्रसक्तीः । भिद्यते चेहाक्यं भिद्यताम् । यागेन खाराज्यं भावयेत् वागच बानपेयाख्यगुणेनेति । न चैकेनाख्यातेन यागस्य कर्मत्वकरणत्वे युगपत् प्रतिपादयितुं शकते इति वाच्यम् । भाख्यातेन सम्बन्धमात्रप्रतिपादनात्। न च साधारणत्वादिति। तथाच शास्त्रदीपिकायां पूर्वपक्षकारिका
सर्वेष्वाख्यातशब्देषु तन्त्रसम्बन्धसम्भवात् । मत्वर्थ लक्षणादोषो नास्तीत्याक्षिप्यतेऽधुना ॥ कर्मत्वं करणत्वं वा नाख्यातेनाभिधीयते ।
यागादः किन्तु सम्बन्धमा साधारणच तत् । इति । अवैव सिद्धान्तकारिका-सम्बन्धमावतात्पर्ये नैकस्याप्यन्वयी भवेत् ।
तविशेषपरत्वे तु स्वादन्यतरसङ्गतिः ॥
पदयपरत्वन्तु विनावृत्त्या न लभ्यते ।
समानाख्यातशब्दस्य तन्त्र सम्बन्धसम्मषः ॥ इति । यद्याख्यातात् सम्बन्धमात्रं धात्वर्थभावनयोरवगतं, तदा नैकस्यापि फलगुणयोस्तदन्वर स्यात् । फलस्य साधनापेक्षत्वात् यागकरणि कैव भावना फलसम्बन्धमहति । तथा गुणस्था साध्यापक्षत्वात् यागकर्मिकयैव भावमया सम्बन्धः । अनिर्धारितीभयरूपता तु नैकेनाप्यबीयते अयोग्यत्वात्। तत्रावश्यं विशेषपरता अभ्युपगन्तच्या। तस्मात् वाजपेयं सुरा द्रव्यमस्मिन्निति सुराग्रहविधानात् तत्प्रख्यतया नामधेयत्वमिति सिद्धान्तः ।
धात्वर्थस्य करणत्वेन भावनायामन्वयनियमस्तावदास्तां, पदार्थान्तरेण सम्बन्धान्तर मण्यङ्गोकतमित्याह किञ्चतिः। गुणकामाधिकरणे. विवीयाध्यायहितीयपादवसिनि
For Private And Personal