________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः। कम्मजन्यफलस्वाम्यवोधको विधिरधिकारविधिः । कम्मजन्यफलवामा कम्मजन्यफलभोक्तृत्वम्। सच यजेत वर्गकाम इत्यादिरूपः । स्वर्गमुद्दिश्य यागं विदधताऽनेन स्वर्गकामस्य यागजन्यफलभोक्तत्वं प्रतिपाद्यते । यस्याहिताग्नेरग्निर हान् दहेत् सोऽग्नये क्षामवते अष्टाकपालं निपेदित्यादिना अग्निदाहादिनिमित्ते कम्म विदधता निमित्तवतः कम्जन्यपापक्षयरूपफलखामं प्रतिपाद्यते । एवमहरहः सन्ध्यामुपाचरन्तीत्येकस्मिन्काले पशूनां प्रचारः। ननु एवं सति पूर्वसा पदार्थसा उत्तरः पदार्थः पश्चन्तरवापारण वावधीयते। नैष दोषः एवमपि कृतमेवानुपूर्वम् । योऽसौ पश्चन्तर वयापारः स एवासौ। न पदार्थान्तरम् । न पदार्थान्तरेण वावधान भवतीति” एतसा सर्वस्मात् क्रमप्रमाणाद्दौर्बल्यमाह सोऽयमिति। प्रयोगविधिनिरूपणमुपसंहरति तदेवमिति।
अधिकारविधिं निरूपयति कर्मजन्य ति। भीतृत्वमिति। एतेन खाम्थमित्येव वित्रतम् । फलभीतत्वमपि फलभागित्वं फलसम्बन्धयोग्यत्वमिति यावत्। यथाश्रुतार्थत्वे वर्गफलस्य प्रीतिरूपतायाः षष्ठाद्यपाद सिद्धान्तितत्वात् तदंशे अनुभविटत्वं पुवपश्वादिफलांशे च तज्जन्यसुखानुभविटत्वमिति भोक्ता त्वस्य है कृप्यापत्तेः । अधिकार विधिखरूपमाह सचेति। तत्र विशवधिकारविधिलक्षणं योजयति वर्गमुद्दिश्येति । खर्गस्य फलत्वमभिप्रेत्येतार्थः । विदधता कर्त्तवातया प्रतिपादयता। अनेन खर्गकामी यजेतेति वाकान। वर्गकामस्येति तथाच स्वर्गकामवाकोन यागारा वर्ग भावयेदिति वोधयता, स्वर्गस्य भावात्वप्रतिपादनमुखेन यागप्रयोजकेच्छा. विषयत्वे सति थागजन्यत्वरूपं यागफलत्वं, तत्कामस्य च नत्सम्बन्धयोग्यत्वं प्रतिपाद्यतइति · भावः। श्रुतफलखामावोधकत्वाभावपि अर्थसिद्धफलखामावोधकसमाप्यधिकारविधित्वं सादिति प्रदर्शनाय उदाहरणान्तरमाह यमाहिताप्रेरिति । चामवते इतानेन क्षामवच्छन्दवत्त्वेन देवतात्वं वोध्यते । दूतादिनेतादिपदात् यसा
For Private And Personal