________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः । दीनां युगपदनुष्ठानमशक्यम् । अतस्तेषां साहित्यमव्यवहितानुष्ठानात् सम्पाद्यम्। ततश्च कस्योपाकरणं विधायापरस्योपाकरणं विधेयम्। एवं नियोजनादिकमपि। तथाच प्राजापत्येषु कस्माञ्चित् पशोरारभ्य एक सर्बत्रानुष्ठाय हितीयादिपदार्थस्तेनैव क्रमेणानुष्ठेयः। स प्रवृत्तिक्रमः ।
सोऽयं श्रुत्यादिभ्योदुर्बलः । तदेवं संक्षेपतोनिरूपितः षडविधक्रमनिरूपणन प्रयोगविधिः ।
नुष्ठानात् एकस्मिन् काले हवनात् । उपपद्यते इति । सप्तदशपश्ववयबस्तन्वेण सकद्धीमसम्भवादितिभावः । तदङ्गानाञ्चति तदङ्गानान्त्वितार्थः । अशक्यमिति सप्तदशानामुपाकरणानामेकमन्त्रकरणकैकजातीयकर्मत्वेपि प्रतिवाक्ति कर्त्तवातया तन्त्रेणानुष्ठानाप्रसक्त रितिभावः। अतस्तन्त्रानुष्ठानेन साहितासम्पादनसम्राशकात्वात् । अवावहितानुष्ठानेन कमान्तरवावधानाभाववदनुष्ठानेन सम्पाद्य घटयितवाम् । ततश्चेति । उपाकरणादीनामवावहितानुष्ठानसावश्यकत्वाच्चैतार्थः । एकसा पशीः । तथाकरणात् प्रवृत्तिक्रमत्वं कथं भवतीताबाह तथाचेति ! एकमुपाकरणम्, सर्बव सप्तदशसु पशुषु। द्वितीयादिपदार्थों नियोजनादेरुपः। तेनैव क्रमण उपाकरणानुष्ठानक्रमेण । स प्रवृत्तिक्रम इति । प्रथमप्रवृत्त्यनुसारिक्रमत्वादितिभावः । यदि तु एकस्मिन् पशाबुपाकरणादीनि साखनुष्ठाय अपरापरपशुषु एक कस्मिन् सर्वाणि अनुष्ठीयन्ते, तदा उपाकरणादीनानक कस्य अवावहितानुष्ठानं श्रुतिबोधितं वग्राहन्येत, एकस्मादुपाकरणादुपाकरणान्तरसा नियोजनादिभिः कान्तरर्व्यवहित. वात् । एवमन्यत्रापि, तथाच पञ्चमाध्यायहितीयपाद सिद्धान्तसूत्रम्,
“सर्चषां बैकजातीयं जातानुपूर्वत्वादिति ।” वाशब्दः पूर्वपक्षं वयावर्त्तयति । सर्वेषां पशूनां सम्बन्भे एक कजातीयं कर्म कर्त्तवाम् । तेनैव आनुपूवासा माहितासा क़तवादितार्थः। अत्र भाष्यम् “एकजातीया नुसमथः कर्तवाः । किमेवं भविष्यति सहत्वमनुग्रहीष्यते। तत् महत्वं श्रूयते वै देवी कृत्वा पशुभि
For Private And Personal