________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
मित्युक्तम्। भावनाकरणत्वं हि भावनाभाव्यनिर्वर्तकतया। भाव्यञ्च स्वर्गादि नादृष्टमन्तरेणत्यनेकेषां करणत्वे अनेकादृष्टकल्पनाप्रसङ्गात् । तस्मादेकस्यैव करणत्वम् ।
यदाप्येकस्य तदापि किं द्रव्यगुणयोः फलभावनाकरणवमुत धात्वर्थस्येति भावार्थाधिकरण सन्दिा द्रव्यगुणयोरेव भावना. करणत्वम्। भूतं भव्यायोपदिश्यत इति न्यायादित्याशय धात्वर्थस्यैव भावनाकरणत्वं पदश्रुतेर्बलीयस्त्वादित्युक्तम् । अतश्च सिद्धमतदाक्यान्तरानालोचनदशायां गुणविधावपि धात्वर्थस्य करणत्वाशङ्कायां गुणपदे मत्वर्थ लक्षणेति । यदा बग्निहोत्रं जुहोतीति होमविधायकं वाक्यान्तरमालोचते तदा होमस्य वाक्यान्तरेणैव विहितत्वात् तदुद्देशन गुणमात्र विधीयत इत्यालोचनान्न मत्वर्थलक्षणति। अतएवोतं पार्थसारथिमिश्रराधाराग्निहोत्राधिकरण । फलतो गुणविधिरयं न प्रतीतित इति । __ यहा एतहार्तिकमधिकारविध्यभिप्रायम् । उद्भिदा यज
भावार्थाधिकरणे हितीयाध्यायप्रथमाधिकरणशेषांशे। भूतं द्रव्यादि। भाव्याय फलाय । इत्युक्तमिति । शास्त्र दीपिका कारादिभिरेवेति शेषः । तथाच शास्त्रदीपिकायां सिद्धान्तकारिका।
भावनैव हि भाव्येन फलेनान्वेतुमर्हति ।
धात्वर्थः करणं तच लाघवात् सन्निकर्षत: ॥ इति । एतद्दाक्येति । अग्निहोत्रं जुहुयादिति प्रधानभूतविधिवाक्यान्नरेत्यर्थः । गुणपदै दध्यादिपदे । भाघाराग्रिहोत्राधिकरणे आघाराद्यपूर्वताधिकरणे द्वितीयाध्यायहितोयपादारचिते । · नन्वदूरदर्शिनां मादृशामेव दधा जुहीतीत्यादावापाततः सम्भवति धात्वर्थस्य करणताप्रतीतिः। न पुनर्वार्तिककाराणां श्रुतिमीमांसापारदर्शिनाम्। सल्कथमनुवाद यागस्य करणत्वमिति तदुक्तावापातिकप्रतीतिवर्णनमित्यत पाह यति । अधिकारति । कर्मजन्यफलखाम्यबोधकविष्यभिमायमित्यर्थः । तदभिप्रायकवे हेतुमाह उद्भिदेति। प्रथ
For Private And Personal