SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २१. न्यायप्रकाशः न चोभयविधाने वाक्यभेदः, परस्परनिरपेक्ष विधाने हि वाक्यभेदः स्यात् अग्नये जुहोति प्रजापतये जुहोतोलि । प्रत्येक दिधिव्यापारान् । चशब्दश्रवणात्तु परस्परसापक्षस्यैव पदहयस्याख्यातान्वयान वाक्यभेदः । अतएव ऋविगभ्यो दक्षिणां ददातीति वाक्यविहितदक्षिणाबुरादेन सौश्चाखचाखतरश्च गईभश्चाजाचावयश्च वोहयश्च यवाश्च तिलाश्च माषाश्च तस्य हादशशतं दक्षिणति वाक्येन गवादीनां विधानं दशमोक्तं सङ्गच्छते। परस्परसापेक्षाणां गवादीनां विधानेन वाक्यभेदाभावात् । अन्यथा दक्षिणानुवादेनानेकेषां गवादीनां विधानं नैवं सङ्गच्छते। अग्निप्रजापत्योश्च देवतयो: सतो: समुच्चयो न तु समु. उभयविधाने अग्निप्रजापत्योरुभयोर्देवतात्वविधाने। वाक्यभेदप्रकारं निर्दिशति अग्नये जुहोतीति । तथाविधाने वाक्यभेद हेतुमा प्रत्ये कमिति। विधिव्यापारात् विधे. यत्वप्रतिपादनात् । अत्र तु न निरपेक्षविधानं किन्तु चकारते: सापेचविधानमेवेत्या चकार श्रवणादिति। परस्परसापेक्षस्य समुचितस्य । पाख्यातान्वयात् जुहोतीत्याख्यालय युगपदन्वयात्। तथाच अग्निप्रजापत्युद्देश्य क होमन भावयेदिति बोध इति भावः । साधकमाइ अतएवेति । अनुवादेन विधीयमानानेकपदार्थस्य चकारशुतिबलात् परस्परसापेक्षतयैव विधेयत्वादेवेत्यर्थः। हादशशतं हादशाधिकशवमिति माधवाचायाः । मच्च प्रथमोपस्थितस्य गोत्यस्येति सिद्धान्तितं दशमाध्यायतीयपाद। दक्षिणेति । ऋत्विभ्यो दक्षिणां ददावीत्यनेनैव दक्षिणाया: प्राप्तत्त्वात् दक्षिणापदं तदनुवादाय । परन्तु चकारसमुचितानां गवादीमामेव विधानमिति भावः । दशमीक्तं दशमाध्यायवतीयपादीतम् । ननु गवादीनामने केषां विधानाहाक्यभेदः स्यादित्यत माह परस्परति । अन्यथा परस्परनिरपेक्षाणां विधाने। एवम् पग्निप्रजापत्यो निरपेक्ष विधानवत्। न सङ्गछते इति । वाक्यभेदापत्तेरिति भावः । ___ ननु चकारात् किमनिप्रजापत्योः साहित्ये नै कदेवतात्वं किंवा देवतयोस्तयोरेकयानसम्बन्धरूपः समुच्चय इत्यवाह अग्निमनापत्योथेति । समुच्चयः परस्परनिर पेक्षतया एक For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy