________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
चितयोर्देवतात्वम्। पृथक्कारकविभक्ति श्रवणात्। चकारार्थस्य चकारार्थेनान्वयात् । तस्थाप्राधान्यात् । अतश्च नाग्नीषोमादिबत् अग्निप्रजापत्योदेवतात्वमिति । ___ अन्ये त्वाचा- आहुः। अग्नये च प्रजापतये च सायं जुहोतीति वाक्यं नाग्नेः प्रापकं होमानुवादेन प्रजापतिविधानात् । न च विनिगमनाविरहादुमय विधानं युक्त मिति वाच्यम् । विधिना हि तदेव विधीयते यत्प्रकारान्तरेणाप्राप्तम् । ।
तत्र यथानेन वाक्येन सायंकालो न विधीयते । सायं जुहोतीति वाक्यान्तरेण प्राप्तत्वात् । तथाग्निरपि न विधीयते ।
पागसम्बन्धः । समुचितयोः साहित्यावच्छिन्द्रयोः । पृथगिति । अग्नये प्रजापतये बात. चतुर्थीइयत्रवणादिव्यर्थः। तथाच-सहितेन चतुर्था वा मन्त्रवणेन चैव हि ।
देवताथा विधिल व टुब्बलन्सु परं परमिति चतुर्था देवतात्वायगमकतया चतुर्थीइयेन देवतावितयं प्रत्याय्यत इति भावः ।
चकारार्थस्य समुभयस्य । चकारार्थेन चकारान्वित चतुर्थ्यर्थेन । अन्वयादिति । तथाच चकारइयेन चतुर्थीद्देश्यताया: समुच्चयात्' एकस्मिन् यागे उद्देश्यताइयं लभ्यते।
तो न साहित्यमिति भावः। तख च काराचित चतुष्यर्थ स्य। अप्राधान्यादिति । प्रकृत्यर्थस्यैव प्राधान्यादिति भावः। तचाच एकस्सामुद्देशांप्रीयायां यदि प्रधानयोः प्रकत्यर्थयोरन्वयः स्यात् तदा एकक्रियान्वयित्वरूपं साहित्यं स्यात् । प्रहाते च अग्नये च प्रमापतये चेति विभक्त्यन्तोत्तरवत्ति चकारहवेन होमस अन्न्युद्देश्यकत्वं प्रजापत्युद्देश्यकत्वञ्च प्रतीयत इत्युद्देश्यतादितयस समुच्चयान साहित्यमिति सिध्यति । एतदेवाइ पतति । देवतात्वमेकदैवतात्वम् । इतौति। एतदन्त केषाञ्चिन्मतम् ।
शास्त्रदीपिकामतमाह पन्चे विति । प्रजापतिविधानात् प्रजापतिमात्रविधामात् । विनिगमनाविरहार प्रजापतिमात्र विधाने हेत्वभावात् । उभयविधानम् अग्नेः प्रजापतेच विधानम् । प्रकारान्तरण प्रमाणान्तरणः ।
प्रमाणान्तरप्राम स्याविधेयत्वे दृष्टान्समाइ तत्र यथेति । तत्र तहिधिवाको । सायंकालस्या विधेयत्वे हेतुमाइ सायं जुहोतीति । सायं प्रात जुहोलीति श्रुताविति श्रेषः ।
For Private And Personal