________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२१२
न्यायप्रकाशः।
अग्निज्योतियोतिरग्निः स्वाहेति मन्ववर्णादेव प्राप्तत्वात्। मन्त्रवणस्यापि देवतासमर्पकत्वमस्त्येव । अतएवीपांशवाज विष्णादीनां मान्ववणिकं देततात्वमित्युक्तम् ।
नन्वेवं प्रजापतिदेवतया अग्नर्बाधः स्यात् । चतुर्थ्या हि प्रजापतैर्देवतात्वमवगम्यते अग्नेस्तु मान्नवर्णिकम् । तत्र सास्य देवतेति देवतात्वेन तद्धितस्मरणवत् यद्यपि देवतावे चतुर्थीस्मरणं नास्ति सम्प्रदाने चतुर्थीति सम्प्रदाने तस्याः स्मरणात्। तथापि त्यज्यमानद्रव्योहे श्यत्वं तावहेवतात्वं तच्च सम्प्रदानस्वरूपान्त
अग्नेरविधेयत्ववीज प्रमाणान्तरप्राप्तत्वं दर्शयति अग्निरिति । मन्नवर्षादिति । अग्निहोत्रहोमे “अग्निोतिर्यो तिरग्निः स्वाहेति सायं जुहोति, “सूर्यो ज्योतिज्योतिः सूर्य स्वाई”ति प्रातर्जुहोतौति श्रुतिभ्यां सायं प्रातामयीयथाक्रम यो दौ मन्त्री विनियुक्ती नयोः सायं होममन्त्र घटकाग्निशब्दादित्यर्थः । मन्त्र वर्णस्यापि देवताप्रतिपादकत्वमा मन्तस्यापोति । तत्र सिद्धान्तं दर्शयति अतएवेति । मान्चवर्णि कं मन्त्रवावगतम् ।
प्रजापतये चेति विधिवाक्यावगतचतुर्थन्तपदवीध्यप्रजापतेदेवताबावगमात् नहिरीधेमाग्नेदेवतात्वेनोपस्थानं न सम्भवति । किन्तु इन्द्रपदालाई पत्योपस्थितिरिव लक्षणया मन्त्र स्थाग्निपदात् प्रजापत्युपस्थितिरस्तु । तत्कथमने देवनात्वमङ्गीक्रियत इत्याशङ्कते नन्वेवमिति। प्रजापतिदेवतयेति । विधिवाक्यावगतयति शेषः । अग्ने आंधी मन्त्र स्थानिपदादग्नेरनुपस्थानम् । किन्तु लक्षण या प्रजापत्युपस्थितिरेव स्वादिल्याशयः ।
ननु मन्त्रवर्णावगतानिदेवतया प्रजापतिबाध एव कुतो न स्यादित्यत्र विनिगमकमाइ चतुर्था होति । देवतात्वस्य चतुर्यवगतत्वे मन्त्र वर्षावगतत्वे वा की विशेष इत्यत्राह तवेति । वयोश्चतुर्थीमन्त्र वर्ण यामध्य इत्यर्थः । चतुर्थोतो देवताप्रतीतिरस्येव मन्त्र व पत्तु न देवतात्वं प्रतीयत इति वक्ष्यमाणेनान्वयः । चतुर्थीती देवताप्रतीतोजप्रदर्शनायाह सास्य देवतेति । देवतात्वे देवताप्रतिपादकत्वे । तद्धितस्परणवत् तद्धि तमन्य यानुशासनवत् । चतुर्थीस्मरणं चतुर्दानुशासनम् ।
चतुर्थ्या देवतात्वे अनुशासनाभावं प्रतिपादयति सम्प्रदाने चतुर्थीति। इति एतत्सूचे छ । त्यज्धानेति । अत्र उद्देश्यत्वं तस्येदमित्यारोपशानविषयत्वम् । तेन सम्प्रदाके
For Private And Personal