SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः. समानकालत्वमेव स्याब त्वविलम्बः, अव्यवधानिन पूर्वोत्तरकालक्रियमाणपदार्थयोरविलम्बेन कृतमिति व्यवहारादिति वाच्यम् । बनेकपदार्थानामकस्मिन् कालेऽनुष्ठानानुपपत्तेः । न च तावत्कसम्मादनेनानुष्ठानं किं न स्यादिति वाच्यम् । तस्यैतस्य यज्ञक्वतचत्वार ऋत्विज इत्यादिना कत्तु णां नियतत्वात् । तस्मादङ्गवाक्यैकवाक्यतापनः प्रधानविधिरेकवाक्यतावगततत्साहित्यं विदधदुक्त विधया एककालानुष्ठानानुपपत्तेरविलम्ब विधत्त इति सिद्धं प्रयोगप्राशुभावबोधको विधिः प्रयोगविधिरिति । स चाविलम्बो नियते क्रमे आश्रीयमाणे भवति । अन्यथा हि किमेतदनन्तरमेतत्कर्त्तव्यमेतदनन्तरं वेति प्रयोगविक्षेपापत्तेः। अतः प्रयोगविधिरेव स्वविधेयप्रयोगप्राशुभावसिद्धार्थ निघतं व्यवहारादिति । अविलम्ब इत्यत्र हेतुरयम् । पश्चावा योगः। तथाच एवं व्यव. हारदर्शनेन अविलम्ब एव शास्त्रार्थ इति नेत्यर्थः। आपत्तिनिरासकं हेतुमाह अनेकेति । अनुपपत्ते रिति । तथाच साहित्यस्य योगपद्यरूपत्वे अननुष्ठानलक्षणमप्रामाण्यं स्थादिति भावः । मानाक समवधानेनानुष्ठानमस्विति निराकरोति न चेति । यज्ञकतो यज्ञकर्तः। उक्तविधया कर्मसहस्रस्य चतुर्भिरेव ऋत्विम्भिर्युगपत्कर्तुमशक्यतया। अविलम्बमिति। सथाच प्रयोगविधियोध्यसाहित्य स्न योगपद्यरूपत्वासम्भवेन भव्यवहितकाल वर्त्तितास्वरूपत्वमेवानी कार्यमिति भावः । अविलम्ब प्रतिपादनमुखेन पदार्थानां क्रमनियमोऽपि प्रयोगविधिना दर्शित इत्याह स चैति । प्रयोगविधिरित्यर्थः । नियते क्रमे क्रमनियमे। तदनगी कार दोषमाह अन्यथेति । प्रयोगविक्षेपेति । निश्चायकाभावादिच्छया पौवापय कल्पने प्रयोगस्य नानारूपत्वापत्ते रित्यर्थः । इष्टापत्तौ विधतात्पर्यविशेषनिश्चयाभावप्रसङ्गः नानातात्पर्य कत्वानुपपत्तेरिति भावः। अत इति । यतः क्रमनियममन्तरेण प्रयोगविधेस्तात्पर्यनिश्चयानुपपत्तिरत इत्यर्थः । पदार्थविशेषणवया तत्तत्कर्म विशेषणतया। एतत्कर्मानन्तयविशिष्टमेतकोत्यादिरूपेण For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy