________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाश
२४१
तस्माहेशदेव्यामित्वयैव वागविधानम्, इतरस्य खनुवादखम् । अनुवादले च यथा नानर्थक्यं तथोक्तमित्यास्तां तावत् । तसिद्धं वैश्वदेवशब्दस्य कम्मनामधेयत्वम् । तदेवं निरूपितं मत्वर्थलक्षमादिप्रकारचतुष्टयनिरूपणन नामधेयस्य विधेयार्थपरिच्छेदकत्वेनार्थवत्त्वम् ।
अनर्थहेतुकर्मणः सकाशात पुरुषस्य निवृत्तिकरत्वेन निषेधानां पुरुषार्थानुबन्धित्वम्। तथाहि यथा विधयः प्रेरणामभि
দিৱাল:। ভৰমি মিষ্টলালিত্বানুযাব বিস্বযানী বালিহীমিয় মৰমানা বিষয়ীঘলা মালিনযাত; জ্বালৰব। ৰালিমল দ্বিदेवशम्देन च देवताभदायगमादिति ।
इतरस्य चैवदेवेन यजेतेत्यस्य । अनुवादत्वं संचाविधानाय यागानुवादत्वम् । नानर्थक्य मिति । नामधेयविधानार्थकत्वादिति भावः। प्रास्ता सावदिति। चातुर्मास्ययागप्रथमपर्वणि, चाग्ने यमाकपाल मिर्च पति, सौम्यं चरु', सावित्र बादशकपालं, सारखतं पर, पीयं चर, मारुतं सप्त कपालं, वैश्रदेवीमामिचां, द्यावापृथिव्यमेककपालक्षेति समावानात् तत्र च हितीयान्तपाठस्य भाष्यवार्तिकशास्त्रदीपिकान्यायमालाकारसम्मतत्वात् निवेपतौति क्रियानुषङ्गस्यावश्यकतया यजिश्रुतेः सुव्यक्तत्वेन तदेकवाक्यतया सवे पर्यास दध्यानयति सा वैश्वदेव्यामिक्षेति श्रुत्यन्तरेऽपि यजिकल्पनावश्यकत्वेन सल्कलानायै नैतावानपि विस्तरोऽनावश्यक इति ध्येयम् । वैश्वदेवपदस्य कर्मनामधेयत्वमुपसंहरति तसिद्धमिति। नामधेयस्यार्थवत्त्वमुपसंहरति तदेवमिति।।
उद्दिष्टेषु वेदभागेषु क्रमप्राप्तस्य निषेध स्यार्थवत्त्वं प्रदर्शयति अनर्थ हेविति । अनिष्टजमककर्मण इत्यर्थः । निबत्ति करत्वेन निवृत्त्युत्पादकत्वेन। पुरुषेति। पुरुषार्थ प्रयो. न कलमित्यर्थः । तथाच सुखं में भूयात् दुःखं मे मा भूदित्युभयोरपि खारसिके छात्वेन सहिषययोः सुख प्राप्तिदुःखपरिहारयोरिष्ट त्वाविशेषात् यथा यजेत स्वर्गकाम इति विधे: सुखात्मकखगरूपेष्टप्रयोजकत्वे न पुरुषार्थप्रयोजकत्वं तथा न कलत्रं भक्षयेदिति निषेधस्यापि नरकादिदुःख परिहाररूपेष्टप्रयोजकत्वेन पुरुषार्थप्रयोजकत्व मिति भावः ।
एतदेवीपपादयति सथाहौति। प्रेरणां स्वकर्तृकप्रवर्तनाम्। अभिदधत:
For Private And Personal