________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२४२
बावप्रकाशः।
दधतः स्वप्रवर्तकत्व निर्वाहा विधेयस्य यागादेः श्रेयःसाधनवमाक्षिपन्तः पुरुषं तत्र प्रवर्तयन्ति । एवं न कलनं भक्षयेदित्या. दयो निषेधा अपि निवर्तनामभिदधतः स्वनिवर्तकत्व निर्वाहार्थ निषेध्यस्य कलञ्जभक्षणादेरनर्थहेतुत्वमाक्षिपन्तः पुरुषं ततो निवर्तयन्ति। - ननु कथं निषेधानां निवर्तनाप्रतिपादकत्वं यावता न भक्ष
बोधयन्न: 1 विधिवाक्य य वणानन्तरमेव इदं वाक्यं स्वप्रतिपाद्ये कर्मणि प्रवृत्तिमुत्पादयतीत्यव्यभिचारणावगमादिति भावः। विधेः प्रवर्तकत्वावधारणेऽपि यावहि यस्यष्टसाधनतानवगमस्तावत्तत्र प्रवृत्त्युत्पत्तेरसम्भवात् विधेः प्रत्युत्पादकत्वं न निर्वहति, प्राणवियोगफल कव्यापारं कुर्वतोऽपि पुरुषस्न पापवियोगाभावे घातकत्वानिर्वाहवदिति वनिर्वाहार्थमर्थापच्या विधेयस्येष्टसाधनेत्वमपि ज्ञापयतीत्याच स्त्र प्रवत्तकत्वेति । निवासाथै निष्यत्ययम् । भाक्षिपन्त: विधेयस्येष्टसाधनत्वाभावे विधेः प्रवर्तकत्वामुपपतिरियर्थापत्या योधयन्तः । तत्र विधेये। दान्ति केऽपि तत्सादृश्यं प्रतिपादयति एव"मिति। कलङ ताम्रकूटम् । न कलङ्गं भचयेव लशुभ म रञ्जनमिति न्यायमालाधनश्रुतौ खनादिसाहचर्यादिति केचित् । अन्ये तु
विषाक्तेनैव वाणेन हतौ यो मृगपधिषो ।
तयोमांस कलझं स्थाच्छुकमांसमथापि वा ।। इत्युक्तमांसं कलचपदवाच्यमित्याहुः। विवर्तनां स्वकर्तृ कमपत्तिप्रतिबन्धोत्पादनाम् । पभिदधतः बोधयन्तः । निषेधवाक्य श्रवणानन्तरमेव इदं निवर्तयतीत्यव्यभिधारेच प्रतीते. रिति भावः । निवर्तनाप्रतिपादकस्यापि निषेधवाक्यस्य निषेध्यनिष्ठानिष्टजनकत्व ज्ञानाभावदशायां पुरुषस्य नित्य सम्भवात् निवर्तक त्वं न निष्पद्यत इति सन्निवाहार्थमर्थापच्या निषेध्यखाविष्टजमकत्वमपि निषेधी प्रापयती त्याह खबिवर्तकत्वेति। अनर्थ हेतुत्वम् অনিন্মলন। আশ্বিল: লিল্লানিগুৰি মনৰূমাৰ লিঙ্গ নিন - बानुपपत्तिरित्यापच्या बोधयन्तः । ववी निषिध्यमामात् । निवर्चयति महत्तिप्रतिबन्नसुपादयति ।
ननु प्रवर्शनापरप-वे विधौ लिङोनुशासनात् तइटितवाक्यस्य प्रवर्तनाज्ञानजनकत्वमनु। निषेधस्य तु व निवनाशानजनकत्वम्, अनुशासनाभावादित्याशश्ते नन्विति ।
For Private And Personal