________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यायप्रकाशः ।
Acharya Shri Kailashsagarsuri Gyanmandir
१८१
ये तु पत्नीमात्र कर्त्तृकाः पदार्था श्रन्यावेक्षणादयस्ते ज्ञानं विनाऽशक्यानुष्ठाना इति तद्दिधीनां तदाक्षेपकत्वं स्वीक्रियते इति । तसिद्धमध्ययनविधिसिज्ञानस्य, आधान सिद्धाग्निमत्तायाश्च
उत्तरकर्मसु अधिकारिविशेषणत्वमिति ।
एवं सामर्थस्यापि अधिकारिविशेषणत्वम् असमर्थ प्रति विध्यप्रवृत्तेः । आख्यातानामर्थं ब्रुवतां सहकारिणी शक्तिरिति न्यायात् ।
न.
तच्च सामर्थं काम्ये कम्मेणि अङ्गप्रधानविषयम् । वासमर्थ: प्रधानमात्र समर्थव काम्ये कर्मण्यधिकारी ।
निषादस्थपतेः खयं कर्त्तव्यता विधिना तद्दिधानमुखेन तदुपयोगिज्ञानवत्वमाचिप्तम् । नाध्याक्षु भर्त्तृकृतानुष्ठानेनानुष्ठानविधानात्र ज्ञानवत्त्वमाचिप्तमिति विशेष इति तात्पर्यम् ।
अतएव तस्या: स्वयं कर्त्तव्ये कर्माणि तदुपयोगिज्ञानवत्त्वमादिश्यत इत्याह से त्विति । स्वीक्रियते इति । शास्त्रदीपिकाषष्ठाध्याय प्रथमपादे इति शेषः । उपसंहरति तसिद्धमिति ।
अत्रेदं बोध्यम् । श्राव्यादीनामिव यासां स्त्रीणां ब्रह्मजिज्ञासा जायते तासामु - भगनवेदाध्ययनादावधिकारात् यागेऽपि स्वातन्वीणाधिकारः । तथाचोक्तं हारीतेन । विविधाः स्त्रियो ब्रह्मवादिन्यः सद्योषध्वश्व | तत्र ब्रह्मवादिनीनामुपनयनमनोन्धनं वेदाध्ययनं खग्टहे च भैचचर्य्येति । सधीवधूनामुपनयनं कृत्वा विवाह इति । यमेनापि । पुराकल्पेषु नारीणां मौजीबन्धनमिष्यते ।
अध्यापनञ्च वेदानां सावित्रीवचनन्तथा ॥
For Private And Personal
इति ।
अधिकारिविशेषणान्तरमाह एवमिति । सामर्थ्यं शक्तिः । हेतुमाह असमर्थमिति । क्रियोत्पादने शक्तेोः सहकारित्वे आप्तसंवादमाह श्राख्यातानामिति । श्रर्थं ब्रुवतां स्वार्थं प्रकाशयतामाख्यातानां शक्ति: सहकारिणो भवतीत्यर्थः । स्वार्थप्रकाशन सामर्थ्यमन्तरेण श्राख्यात कर्त्तृक स्वार्थप्रकाशनाख्यक्रियाया असम्भवादिति भावः । इति न्यायात् एतत्सादृश्यात् । यथा स्वार्थप्रकाशनाख्यक्रियायां तत्सामर्थ्यमाख्यातानामङ्गीक्रियते तथान्यचापि यागादिक्रियायां कर्त्तुस्तत्करणासामर्थ्यस्य सहकारित्वमवश्यमभ्युपगन्तव्यमिति भावः ।
मनु किं प्रधानमात्रानुष्ठानसामर्थ्यमधिकारिविशेषणं साङ्ग प्रधानानुष्ठानसामर्थ्यं वेत्यत्राह