________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
नुपपत्तिश्च । प्रत्ययवाच्यभावनायाः समानपदोपात्तेन यागेन करणाकाहानिवृत्तत्वेन भिन्नपदोपात्तस्य सोमस्य करणत्वेऽन्वयानुपपत्तिश्च स्यात् ।
यदि च वैयधिकरण्येनान्वयः। तत्र न तावद्यागेन सोममित्यन्वयः । समानपदीपात्तत्वात् प्रत्ययवाच्यफलभावनाकरणत्वेनान्वितस्य यागस्य सोमकम्मभावनान्वयानुपपत्तेः। यागस्य सोमार्थत्वापत्तेश्च । नचेष्टापत्तिरदृष्टयापत्तेः । न हि यागस्य
-
-
यागत्वमेव न सिध्यतीति भावः। चपरामनुपपत्तिमाह प्रत्ययेति । तथाच प्रकृत्यर्थान्वितखार्थबोधकत्वं प्रत्ययानामिति नियमात् प्रत्ययार्थभावनायाः प्रकृत्यर्थयागेनान्वये करणाकासानिवृत्तेः पदान्नरोपात्तसीमेनान्वयो नोपपद्यत इति भावः ।
ननु वाक्यभेदापातामा भूत् सोमेन यागेनेति समानविभक्तिकतयान्वयसम्भवः । भिन्नविभक्तिकत्वेनान्वये को दोष इत्यवाद यदि चेति । वैयधिकरण्येन विभिन्नविभक्तिकतया। वैयधिकरण्येनान्वयस्य यागेन सोमं भावयेत् सोमेन यागं भावयेदिति हिप्रकारकत्वसम्भवादादौ प्रथमं प्रकारं निराकरीति तवति। वैयधिकरण्येनान्वये इत्यर्थः । यागेन सोममिति । भावयेदिति शेषः । एवञ्च श्रुती सोममेस्यस्य सोमीद्देशेनेत्यर्थः । तथा भाव येदित्यस्य उपकुर्यादित्यर्थः। इति वादिन प्राशयः। तथा. वये बाधकमाह समानेति। एकतिङन्तपदोपानवादित्यर्थः। प्रत्ययवायेति लिङ्पाच्येत्यर्थः। सोमकर्मेति सीमकर्मकेत्यर्थः । तथाच फलकर्मकभावनायां करणत्वेनावितस्य यागस्य सीमकर्म कभावनायां, नान्वयसम्भव इति भावः। ननु लिङा न फलभावनोच्यते किन्तु भावनामात्रम् । कथमन्यथा दना जुहोतीत्यादी दना होम भावयेदिति बोधः सम्भवेत् । तदत्र यायेन सोमं भावयेदिति बोधेऽपि न चतिरित्यत पाक यान. स्येति। तथाच यथा दना जुहोतीत्यादौ दध्यादेोमोपकारकत्वं तथा यागस्यापि सीमोपकारकत्वापत्तिरित्यर्थः। पचेष्टापत्ति निराकरीति नति। तत्र हेतुमाह पदृष्टहयेति। पदृष्टहयामौकारापत्तेरित्यर्थः ।
ननु यथा तौहीनवहन्यात् अवधातेन बौहीन भावयेदुपकादिन्यवावघातस्य वैतुष्यकपफलदारणोपकारक त्वं, तथाचापि दृष्टफलविशेषधारेणेव यागस्य, सीमोपकारक त्वमस्तु
For Private And Personal