________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशा
किञ्च प्रातिस्विकरूपैर्या कथम्भावाकासा सापि फलसम्बन्धीत्तरकालम् । स च राजसूयत्वेन, न तु प्रातिखिकरूपैः । राजसूयत्वेन च फलसम्बन्धे उत्पन्नायाः कथम्मावाकाझाया विदेवनादिभिः शान्तरतिदेशकल्पनमेव न स्यात् । यदि हि सामान्यरूपेण प्रातिखिकरूपेण च फलसम्बन्धविधायिवाक्ययं भवेत् तदा युज्येतापि आकाबाहयानुसारेण विदेवनादोनामातिदेशिकानाञ्चाङ्गानां सम्बन्धः । न तु तदस्ति। तस्मात् प्राकृतेधम्मै निराकाइत्वान्न विदेवनादीनां प्रकरणं विनियोजकमिति
चेत् ।
मन्ववयवानामिव अवयविनोऽप्याकासान्सरमवश्यम्भावीत्याकाचाडयमवश्य कल्पनौव. मित्यत आह किञ्चेति । फलसम्बन्धेति । फलसम्बन्धी सरकाले भवतीत्यर्थः। फलसम्बन्धबोधे विना कथं फलं भावये दिल्याकाङ्क्षाया असम्भवादिति भावः । सफल. सम्बन्धः। म विति। प्रातिम्विकफलाश्रवणादिति भावः । . राजसूयत्वेनेत्यादि। अयमभिप्रायः । कथम्भावाकाशा फलसम्बन्धानन्तरमेव जायते म तु फलसम्बन्धमन्तरण, फलभावमायामेव कथ भावाकासोदयात्। फलसम्बन्ध रामसूयस्खैव भूयते न तु तहट कागानाम् । एवञ्च राजसूयस्यैव कथाभावाकालन, न तु प्रातिस्वि काकासा। तबादाकाशाइयमसिद्धम्। राजसूयस्य तु तत्तयागामतिरिक्ततया राजसूयाकाझैव तत्तयागीय कथम्भावाकाला। तस्साच सनदयानेषु स्वस्व मारुतधर्मप्राप्ता निहती न विदेवनादीनामाकाजधान्वयः सम्भवति। किन्तु सानिध्यरूप स्थानादेवान्वयः। यदि तु तदाकाशमा विदवनादौनामन्वयः खो क्रियते तेनैवाकासपमान्तरतिदेश विलोपप्रसङ्ग इति ।
फलसम्बन्धवाक्यदयसहावे तु पाकासादयस्यापि सम्भवात् प्रातिदेशिकानां विदेवनादौनाचान्वयः सम्भवेत् । परन्तु तथाविधवाक्यइयमेव नासीत्याह यदि होति । निखिखापतिविरासेन दृढ़ीकत पूर्वपचम्पसहरति समादिति ।
For Private And Personal