________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः॥
१२१
सत्तमः। अतः साम्प्रदायिकैर्विदेवनादीनां सन्दंशो दर्शितः । राजसूयत्वपुरस्कारण ये धम्मर विधोयन्ले "राजसूयाय येना उत्युनाती”त्येवमादयस्वन्मध्ये विदेवनादयः पठ्यन्ते । अतस्ते सर्वे राजसूयाङ्गम्। प्रयाजानुवादेव विधीयमानधर्ममध्यपठितप्रयाजामाभिक्रमणवत्। तस्मादयुक्तमुक्त विदेवनादीनां प्रकरणाद्राजसूयाङ्गत्वमिति । वलिई प्रकरणस्य स्थानाहलवत्त्वम् ।
देशसामान्य स्थानम् । तच्च विविधं पाठसादेश्यमनुष्ठानसादेश्यञ्चेति । यथाहु:
तत्र कमो विधैवेष्टो देशसामान्यलक्षणः । पाठानुष्ठानसादेश्याहिनियोगस्य कारणम् ॥ इति ।
सिद्धान्तयवि मत्यमिति । पूर्वपक्षस्य दृढ़त्वसूचकमिदम् । पर इति । भवदुक्तदिशा राजस्यत्वेन प्रातिखिकरूपेण च पृथगाकाहाया झटित्यनुपलभ्यमानत्वादित्यर्थः । साम्प्रदायिकै: शास्त्रदीपिकाकारादिभिः । शास्त्रदीपिकादर्शितं सन्देशं दर्शयति राजस्यत्वेति । श्रुतिमाह राजसूयायेति। पादिपदात् राजसूयेनेजान: सर्वमायुरतीत्यादि श्रुतिपरिग्रहः। तन्मध्ये इति । उक्तश्रुतिभिः कानिचिदङ्गानि राजसूयानुवादेन पूर्वमुकानि। पश्चाञ्च कानिचिद्राजसूयानुवादन वक्ष्यन्ने। तन्मध्ये च विदेवनादौन्युक्तानि । सत्र राजधानुवादन पूर्वापर विहितानां तावदानसूयाइत्वं वक्तव्यमेव । भन्मध्यपठितामान्तु विदेवनादीनां सन्दं शन्यायात् तदङ्गत्व स्वावश्य वन व्यतया तदंशे राजसूयाकाङ्गाया उहावनौ यत्वेन उभवाकाडासनावात् प्रकरणादेव विनियोग इति भावः ।
कमप्राप्तं स्थानं निरूपयसि देशसामान्यमिति। समानदेशत्वमित्यर्षः। स्थान विभवति तच्चेति । पाठेति। पाठमावावगसैकदेशवर्तित्वमित्यर्थः। अनुष्ठानेति । एकस्मिन् देशे अनुष्ठेयत्वेन निर्दिष्टत्वमित्यर्थः। प्रमाणमाह यथाहुरिवि। वार्तिककारा इति शेषः।
तवेति । श्रुतिलिङ्गादिषु विनियोगममाणेषु मध्ये इत्यर्थः । देशसामान्यलक्षण: समानदेशत्वरूपः क्रमी विधा विप्रकार वेनैवेष्टः । प्रकारहयमाह पाठति । पाठसादण्याछानसादेश्याचेत्यर्थः । स विनियोगस्य कारणं प्रमाणमित्यर्थः ।
For Private And Personal