________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२२
न्यायप्रकाशः।
स्थानं क्रमश्चेत्यनर्थान्तरम् । पाठसादेश्यमपि दिविधम् । यथासापाठः सविधिपाठश्चेति । तत्र ऐन्द्राग्नमेकादशकपालं निर्बपेत्, वैश्वानरं द्वादशकपालमित्येवं क्रमविहितेष्टिषु इन्द्राग्नी रोचनादिव इत्यादीनां याज्यानुवाक्यमन्त्राणां यथासङ्खय प्रथमस्य प्रथम द्वितीय स्य द्वितीयमित्येवं यो विनियोगः, स यथासला. पाठात् । ... प्रथमपठितमन्त्रस्य हि कैमर्थाकाङ्क्षायां प्रथमतो विहितं कम्मैव प्रथममुपतिष्ठते, समानदेशत्वात् ।
यानि तु वैकतान्यङ्गानि प्राकृताङ्गानुवादेन विहितानि
मनु स्थान विध्यप्रमितये क्रमई विध्यप्रमाणोपन्यासीऽसङ्गात इत्यत पाह स्थानं क्रमथेति। अनर्थान्तरम् अर्थान्तरं न भवति एकपदार्थ एवेति यावत् । अतएवीत स्थान क्रमी योगबलं समाख्येति । पाठसादेश्यं विभजति पाठसादेश्यमपौति । विविधखानाहिनियोग प्रदर्शयिष्यन् प्रथमोद्दिष्टस्य पाठसादेश्यस्य प्रथम विभागं यथासापाठमादावुदाहरति तत्रेति। तेषु स्थानविनियोगेषु मध्ये इत्यर्थः । क्रमेति। क्रमेण विहितासु इष्टिषु । इत्यादीनाम् इन्द्रानो रोधनादिवः प्रहर्षणिम्य इत्यादि, इन्द्राग्नौ नवति पुरः अत्तमित्यादि च, यन्मन्त्र युगलं तदादीनाम् । याज्येति। तेषु मन्त्रेषु मध्ये कचिद्धयाज्याख्यः कश्चिदनुवाक्याख्यशेत्यर्थः। प्रथमस्य प्रथमयुगलस्य । तथाच तनमन्वयमभिधाय पूर्व युगलं पूर्वस्य उत्तरमुत्तरस्येति वतीयाध्याय नौयपाद भाष्यम् ।
यथासङ्ख्यपाठादि नियोगे युक्तिमाप्रथमेति। कैमर्येति । किमर्थत्वरूपाकाहायामित्यर्थः । अयं मन्त्रः कमुपक-दिल्याकाङ्क्षायामिति यावत् । उपतिष्ठते बुद्धौ विषयो. भवति। समानदेयत्वात् कर्ममन्त्रयोई योरपि कर्मसमानाय-मन्त्रसमानाय सम्बन्धिप्रथमस्थानरूपैकदेशवर्तित्वात् । एवमन्यत्रापि। __ सन्निधिपाठादिनियोगस्य प्रदेशं दर्शयति यानि खिति । वैक्रमानि विकृतिसम्बन्धीनि । मातेति। पतिदेशात् प्राप्तं यददृष्टार्थ प्राङ्गता सदनुवादेन तदुद्देशेनेत्यर्थः । एतेन दृष्टार्थानानुवादन विहितानामौदुम्बरत्वादीनां सन्निधिपाठान्न विनियोगः, किन्तु प्रकरणा
For Private And Personal