________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
११८
पदमप्रसिधार्थमेव । पतएव राजसूयपदमव्युत्पबमख कर्णशब्द वदित्युक्त साम्प्रदायिकैः।
एवञ्चाप्रसिद्धार्थत्वेनाख्यात-परतन्त्रत्वाद्राजसूय-पदेनेष्टि-पशुसोमयागा उचन्ते। ते च तैस्सैः प्राक्तैर्धमै निराकाझा इति न प्रकरणं विदेवनादीनां राजसूये विनियोजकम् । उभयाकाजाभावात् । न च प्रातिस्विकरूपै.राकायऽपि न राजसूयत्वेन रूपेण मैराकाहामिति वाच्यम्। पाकासाहये प्रमाणाभावात्।
खानुपस्थितेरिति भाषः। वप्रसिद्धार्थ मेवेति । न तु कालविशेषनिमित्तकदादिपदवभिनार्थ कमिति भावः। मनु रामसूयपदख राजा सूयते यति व्युत्पत्तेरनभिमतत्वे पा व्युषत्तिरजीकार्येत्यवाह पतएवेति । सोमाभिषयनिमित्तत्वामावादेवेत्यर्थः । पन्यु. पनमन्दसहावं दृष्टान्नेन समर्थयति पत्रकणेति । पत्रकर्णशब्दः मालाचे प्रतः। स पथा भव्युत्पन: शक्ये व्युत्पत्तिलेशस्याप्यसम्भवात् तहदित्यर्थः ।
विदेवमादीनां प्रकरणाद्राजसूयालसिद्धान्तीपरि, राजसूयशब्दस्याख्यानपरतवतया रानम्यघटकेष्टिपासीमरूपस कसयागवाचकत्वेन इच्यादौनाए स्वस्वमातधर्मप्राप्तया निराकारत्वेन उभयाकामाविरहात् कथं प्रकरणपिनियोग्य त्वसम्भवी विदेवमादीनामिति पूर्वपक्षवारणाभिप्रायेण पूर्वपक्षिणा राजसूयशब्दस्वास्यातपरतवत्वीपन्यासमा कते दर्शपौषमासपदस्थापित पाख्यातपरतन्त्रता सादित्यापत्तिहत्यापिता पूर्वपक्षिया तामापत्ति निराकृत्य राजस्यपदसाख्यातपरतन्त्रत्वस्थापनेन रष्टि पशुसोमवाचकत्वं निर्णीतम् । तदनन्तरच राजस्यपदस्य व्युत्पत्तिविशेषवलेनाभिषेचनीयमाववाचकत्वमापादितम् । पूर्वपक्षी तदापादनच निरस्त्र राजसूयपदस्याख्यातपरतन्त्रत्वमिथ्यादिवाचकत्व सोपसंहरति एरोति।
उभयावाबासाधकं युक्त्य नरमिदानों निराकरोति न चेति । प्राविखि कापेष इष्टिपासोमयागलरूपेण। राजसूयत्वेन समुदायात्मना ।
For Private And Personal