________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
न च राजसूयशब्दस्य राजा सूयते यत्रेति व्युत्पत्त्या सोमाभिषवनिमित्तत्वात् तस्य च सोममभिषुणोतीति वाक्येन सोम. यागे अवगतत्वात् तहाचित्वमेव नेष्टिपशवाचित्वमिति वायम् । महि अभिषेचनीयादिसोमयागेष्वभिषवः प्रत्यक्षेण वाक्येन घोदितोऽस्ति । तदाक्यस्य ज्योतिष्टोमे सत्वात् । पतिदेशातत्सम्बन्धोऽवगत इति चेत्र। प्रतिदेशस्य फलसम्बन्धोत्तरकालोनत्वेन राजसूयेन स्वाराज्यकामो यजेतेत्येतहाक्यार्थावगत्युत्तरकालीनत्वात्। अनेन हि वाक्येन फलसम्बन्धे बोधिते पश्चात् कथम्भावाकाङ्क्षायामतिदेशकल्पनात् । अतस्तत: प्रागेव एतहाक्यार्थो वर्णनीयः । तदा चाभिषवस्थानवगतत्वाद्राजसूय
पापच्यतरं निराकरीति न चेति । राजा सीमः। सोमं राजानमक्रोविनि श्रुतेः। सूयते निधौद्यते। सीमाभिषवेति । सीमाभिषयो निमित्त प्रतिनिमित्त यस्य तत्त्वादित्यर्थः। तस्य सोमाभिषवस्य । पभिषुणीति निचोड़पति । तथाचित्र सोमयागवाचित्वम् । नेष्टीति । तथाच राजस्य कर्त्तव्येषु इष्टिसोमपगषु मध्ये सोमस्यैव राणस्यपदवाच्यत्वात् प्राधान्यम्। टिपायागयोस्वात्वमिति भावः । प्रत्यक्षेशेति । तथाच अभिषेचनीयादी सीमाभिषवस्य प्रत्यक्ष श्रुत्यभावात् राजस्यपदस्य निरुतव्युत्पत्ति घटत इति भावः। प्रत्यदश्रुयभावेऽपि ज्योतिष्टोमातिदेशालभ्यत इत्याशस्ते पतिदेशादिति। फलसम्बन्धेति। फलस्य करणत्वे नान्वयेत्यर्थः ।
षयमाशयः। राजसूय व खाराज्यभावनाकरणत्वेनान्वये सिद्ध कथम्भावयेदिति करणागतप्रकाराकासा जायते । तदनन्तरञ्चातिदेशाविर्भावः सवति । करणत्वावय. बोधात् प्राकरणगतप्रकाराकाचाया असम्भवात् । स च करण त्वेनान्वयबोधी वाक्यार्थমালাপ্পানিৰিখন নি কায়ামালালানিমীঘিবিবিসি।
चत इति । पतिदेशकल्पनस्य वाक्यार्थबोधानन्तरकालीनत्वादिस्यर्थः। ततः पतिदेशकल्पनात् । तदा भतिदेशकल्पनामाक। अमवगनबादिति। तदानीमतिदेह
For Private And Personal