________________
Shri Mahavir Jain Aradhana Kendra
A charya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org न्यायप्रकाशः।
अतर क्रियाया एव इतिकर्तव्यतात्वम् । कथम्भावाकाहाग्रहीतस्येतिकर्तव्यतात्वात्। इतिशब्दस्य प्रकारवाचित्वात् । कर्तव्यस्य इतिप्रकार इतिकर्तव्यता। प्रकारच सामान्यस्य भेदको विशेष इत्युक्तम् । कर्त्तव्यस्य च विशेषः कर्त्तव्य एव भवतीति न सिद्धस्य वस्तुन इतिकर्तव्यतात्वम्, किन्तु क्रियाया एव ।
प्रकृतिगतानां द्रव्यादीनामपि साधादन्वयसम्भवस्तदा उपकारकर्मसिदिश्यत इत्येव यात्, न तु तणनितयागसम्पादनम् । प्रकृतिगमानां सर्वेषां ट्रव्यादौना साशदन्वयित्वासम्भवान् यागसम्पादनहारैवान्वययोग्यत्वात् सम्पादमपदेन हारपर्यन्तमुक्तमिनि भावः ।
यतः कथम्भावाकाझ्या क्रियैव ग्धते, अत इतिकर्तव्यतापदवाच्यत्वमपि तस्या एव, ब सिकस्य वस्तुनी ट्रव्यादरित्याह भतश्चेति । ननु कथाभावाकासया क्रियैवान्वेतु । परन्तु तस्सा एव इतिकर्तव्यतापदवाच्यत्वे प्रमाणाभावः। इतिकर्तव्यतापदन्त्वङमाववाचौति सिद्धस्यापि वखन इतिकर्तव्यतापदवाच्यत्वं स्यात् । लस्याङ्गत्वावश्यकत्वादिल्यत पार कथम्भावेति। कथम्भावाकाचया यदृह्यते, तस्यैवेतिकर्तव्यतापदवाच्यत्वादिमि भावः । पत्र हेतुमाह इतिशब्दति । प्रकारवाचित्वादिति । तथाच मेदिनी। इति हेतो प्रकाशने। निदर्शने प्रकार स्थादिति ।
व्यत्यत्त्या तथा प्रतिपादयति कर्तव्यस्येति। भावपरीऽयं निर्देशः । वेन कर्तव्यतायाः क्रियाया इति प्रकार इतिकर्तव्यतेत्यर्थः । यथावतार्थत्वे कर्तव्यस्य इति प्रकार इति व्युत्पत्ती इतिकर्तव्यपदनिष्पत्तिरनन्तरच भावप्रत्यये कृते, क्रियाप्रकारतस्यर्थ एव स्थान सु क्रियाप्रकार इति ध्येयम्। एवमुत्तरत्रापि। पतएव बतीयाध्याय हतीयपाद मि. रभिहितम
तस्मादतव्यमेतत् कैयमितिकर्तव्यताकाचा नामति, तदभिधीयते । प्रकाराकाङ्ग्रेयम् । इतिशब्दः प्रकारवचनः । कर्तव्यताप्रकार: क्रियाप्रकार इति यावदिति ।
For Private And Personal